________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२.]
यायावर पु० देशाद्देशान्तर याति था यडा-वरच । अश्वमेधीयावे,
जरत्कारममौ च । शवक्रगमनशीजे त्रि थाव पु यु-अप खार्थे अण् । अलने । खार्थे कन् । तत्र याव
इय कन् (कल्तीकलार) बीहिमे दे । यावत् नि यत् परिमाणमस्य मतप । यत्परिमाणे । यावति । साक
ल्ये, व्याप्नौ, सीमायाञ्च अव्य० । यावत्तावत् अव्य० यावच्च तायच ह । वीजगणित प्रसिद्दे अव्यक्तमामा
नयनाय कल्पर प्रथमे राशौ । यावतिथ त्रि. यावतां पूरणः यायत् +डट दूधक च । यावत् परि
माण पूरण । यावन पु० यु-णिच-त्य । मिलाख्य गन्धद्रव्य । थावनाल पु० ययनाल एव खार्थे अण् । धान्यभे दे । यावनालशर पु० यावनाल दूब शरभेदे । यावनाली स्त्री० यावलालस्य विकारः प्रण डीप । यायनाल भवायां , शर्करायाम् । यावशूक पु० ययश कस्य विकारः अण् । यवक्षारे । याष्टोक पु. यष्टिः प्रहरण मध्य ईकक । यष्टया यो धरि । यास पु० यस कर्तरि संज्ञायां धा । दुरालभायाम् । यु मिश्रण अमिश्रण च अ० पर० स० सेट । योति अयावीत् । यु बन्ध क्या० उ० सक० अनिट । युनाति युनीते व्ययौ सीत् आयोष्ट यु निन्द ने चु० यात्म सक० सेट । यावयते अयीयवत । युक्त वि० युज-न । मिलिले । अध्य स्तयोगे योगिनि पु० | उचिते,
न्याय गतद्रव्यादौ च न० । युक्तरसा स्त्री० युक्तो रमो यस्याः । रानायां (काटाग्रामकली) । युक्ति स्त्री० युज-किन् । म्याये, व्यवहारे, अनुमाने सत्साधक लिङ्ग
ज्ञानादौ, 'युक्तिरर्था वधारणमि'त्यु के नाटकाङ्गविशेष च युग वर्जने भ्वा० पर० स० सेट दित् । युङ्गति अयुङ्गीत् । शुग न युगि-अच् ए० नदोषः । युग्म, द्वित्वसं ख्यान्विते, सत्यवेता.
For Private And Personal Use Only