SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२.] यायावर पु० देशाद्देशान्तर याति था यडा-वरच । अश्वमेधीयावे, जरत्कारममौ च । शवक्रगमनशीजे त्रि थाव पु यु-अप खार्थे अण् । अलने । खार्थे कन् । तत्र याव इय कन् (कल्तीकलार) बीहिमे दे । यावत् नि यत् परिमाणमस्य मतप । यत्परिमाणे । यावति । साक ल्ये, व्याप्नौ, सीमायाञ्च अव्य० । यावत्तावत् अव्य० यावच्च तायच ह । वीजगणित प्रसिद्दे अव्यक्तमामा नयनाय कल्पर प्रथमे राशौ । यावतिथ त्रि. यावतां पूरणः यायत् +डट दूधक च । यावत् परि माण पूरण । यावन पु० यु-णिच-त्य । मिलाख्य गन्धद्रव्य । थावनाल पु० ययनाल एव खार्थे अण् । धान्यभे दे । यावनालशर पु० यावनाल दूब शरभेदे । यावनाली स्त्री० यावलालस्य विकारः प्रण डीप । यायनाल भवायां , शर्करायाम् । यावशूक पु० ययश कस्य विकारः अण् । यवक्षारे । याष्टोक पु. यष्टिः प्रहरण मध्य ईकक । यष्टया यो धरि । यास पु० यस कर्तरि संज्ञायां धा । दुरालभायाम् । यु मिश्रण अमिश्रण च अ० पर० स० सेट । योति अयावीत् । यु बन्ध क्या० उ० सक० अनिट । युनाति युनीते व्ययौ सीत् आयोष्ट यु निन्द ने चु० यात्म सक० सेट । यावयते अयीयवत । युक्त वि० युज-न । मिलिले । अध्य स्तयोगे योगिनि पु० | उचिते, न्याय गतद्रव्यादौ च न० । युक्तरसा स्त्री० युक्तो रमो यस्याः । रानायां (काटाग्रामकली) । युक्ति स्त्री० युज-किन् । म्याये, व्यवहारे, अनुमाने सत्साधक लिङ्ग ज्ञानादौ, 'युक्तिरर्था वधारणमि'त्यु के नाटकाङ्गविशेष च युग वर्जने भ्वा० पर० स० सेट दित् । युङ्गति अयुङ्गीत् । शुग न युगि-अच् ए० नदोषः । युग्म, द्वित्वसं ख्यान्विते, सत्यवेता. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy