________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८१७)
यष्टोपुष्प प • यष्टीव पुष्याण्यस्य । जीवसुने । यष्टीमधु पु.• यध्यां मधु अस्य । (यष्टिमधु) स्वनामख्याते लताभ दे । यस यत्ने दिया• पच्चे मा. पर० अ० सेट । यस्यति यसति संयस्थति __संयमति अनुयस्थति अयसत् अयासीत् अयसीत् । या गती अदा पर० स० अनिट । याति यासीत् । याग पु० यज-घञ् । मन्त्रकरणके ययायधिकरणे हविःप्रक्षेपरूपे यने याच याचने भ्वा० उभ० विक० सेट । याचति ते अयाचीत् अयाचिष्ट ।
चडि न खः । अथु याचथुः । याचित्रम् । याचक लि. याच-एषु ल । याच्ज्ञाकारके । याचन न० याच-ल्युट । याचजायाम् | युच । याचनाप्यत स्त्री० । याचजक लि. याच-ल्य स्वार्थे कन् । या चके । याचित न० याच भाषे त । याचन वृत्तौ याज्ञायाञ्च । कर्म रिण त । प्रार्थिते वि० ।
[(चाोया द्रव्य) याचितक न० याचितेनाधिगतम् कन् । याच्या धनस्वामिनो ग्ट होते याचना रती० याच-नङ । प्रार्थनायाम् । याजक पु० याजयति यज-णि च-एव ल । धनादि लाभा पराथं यज
___ कर्तरि हरिवगादौ ।। याज्ञवल्का पु० सुनिभे दे । याज्ञ मे नौ स्ती यमसेनस्य द्रुपदराजमापत्य स्ती० प्रत पूञ डीप ।
ट्रौपद्यां पाण्ड्यभार्याधाम् । याजिक पु० यज्ञाय हितः यज्ञः प्रयोजनमस्य वा ठक। दर्भमे दे,
खदिरे, पलाशे, अश्वस्थ, याजके, पत्विगादौ, यजमाने च । याज्य न दूज्यतेऽल यज गयत् । यागस्थाने देव प्रतिमायाञ्च 'बाजप
क्षेत्रमलङ्कार मिति स्मृसिव्याख्यायां दायभागे याजन यागस्थान'
देवता वेत्य क्तम् याजगीये लि° | करणे ण्यत् । विशेधे स्त्री० ॥ बातना स्ती चु० यत-युच । तीबदनायाम् । यातयाम लि. यातो गतो याम उचितसमयो यस्य । जीर्णे पर्दा पिते
'यावयाम गतरसमित गोता । उछि, परिभुक्त च ।
For Private And Personal Use Only