________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८१ ]
एवानी ती दुष्टो यषः ङीष यानुक् च । (जोयानि) पदार्थे । यवापत्य न. यवस्थापत्यमिय तज्जातस्यात् । यवारे । यवाम्लज न० यवजासाम्लाज्जायते जन-हु । सौवीरके । थवास पु• यु-यास । दुरालभायाम्, खदिरभेदे च। मुण्डासिमो
टणे स्त्री• टाप । स्वार्थे कन् । तव । यविष्ठ लि. अतिशयेन युवा युवन+इछन् ययादेशः अतितरुणे ।। यवीयस् वि अतिशयेन युवा युवन्+यस ययादेशः 'अंशमंशं यवी_यांस' इति स्मृतिः । कनिष्ठे स्तियां डीप् । यवोत्य न० यवात्तिष्ठति उद्+स्था-क । सौ वीरके। यव्य न यवानां भवन क्षेत्रं यत् । यवभवनयोग्य क्षो । युतश्चन्द्रार्का
यत्र यत् । चान्द्रे मासे प० । 'यव्यद्दय श्रायणादि सर्या नद्योरज
स्खला' इति स्मृतिः । यशःपटह प• यशःख्या पकः पटहः । ढक्कायाम् याद्यभेदे । यशःशेष त्रि. यशएव शेषोऽस्य । मृते । कीर्तिशेषादयोऽप्यतयः । यशस् न. अस असुन् धातोः युच्च । शौ• दिपभूते ख्यात्य पर पर्याये
पदार्थे । यथस्या स्त्री. यशसे हिता यशस्+यत् । जीवन्त्याम् ऋद्धिनामोषधौ
च । यशःसाधने वि० । 'धन्य यशस्यमायुष्यमिति । यशस्वत् त्रि. यशस्+मतुप मस्य वः । यशोविशिष्ट । विनि | यशस्वी
त्यध्या स्त्रियां डीप । डीअन्तस्तु तत्व ज्योनिम यतिकायां, वन
कापायाञ्च । यशोद पु० यशो ददाति दा-क | पारदे । यशोदातरि बि. | नन्दगोप
पत्नयां स्त्री० । 'नन्दगोपटजाता यशोदागर्भयम्भवे' इति चण्डी यष्ट, प. • यज-टच् । यागशीले । यष्टि की यन क्तिन् नि । ध्वजादिदगडे, भुजाधवलम्ब ने दण्हे च
क्लिच । तन्नौ, हारलतायां, भायी, मधूकायां (यष्टिमधु) वा
डीप । शवभेदे च ।। ग्रीक म० यख्या कायति के-क । यष्टीमधौ, सताभ दे ।
For Private And Personal Use Only