________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १६ ]
यातय प० यायतेऽसौ या तव्य । नृपाणां युद्धार्थमभिगम्य शत्र
गन्तव्ये त्रिः ।
यातायात न° यातायातच या भावे क्त या+या भाषेत समाहार ६० | गमनागमनयोः ।
यातु पु० या तु । राक्षमे । गन्तरि कि० । [हनरिति । यातुघ्न पु' यातु' राक्षस गन्धेन हन्ति हन-ठक् । गुग्गुलौ, राक्षसयातुधान पु० यात इति धीयतेऽभिधीयते वा ल्युट् । राचसे । याट स्त्री० या तृच् । देवरपत्न्याम् (या) यातरौ । तृन् । गन्तरि लि० यातारौ ।
यात्रा स्वी० या छन् । नोत्सवभेदे रथयात्रादौ च ।
यात्रिक हि यात्रायै हितम् । उत्सबे, उपाये, गमनहिनेनवादी च याथातथ्य न तथा तद्रूपस्यौचित्यम् कव्ययी' तस्य भावः ष्यञ् । यस्तु यथा भवितुं युक्त तस्य तथाभावे |
याय न० यथार्थस्य भावः । सत्यत्वे वास्तविकत्व 1 यादः पति यादव पु० यदोगतापत्यम् | यदुबं
प • यादसां जलजन्त नां पतिः । वरुणे, सपते च । स्त्रियां ङोज् । तत्वधामे श्रीक्षणे पु० | यदूनामिदम् श्रण्, गोमहिपदिके ये न दुर्गायां स्त्री०प ।
Acharya Shri Kailassagarsuri Gyanmandir
जिगीषया राज्ञां गमने, गमनमात्रे, देवोद्देशे
ܬ
"
A
यादर् न० या-अखन् टुक् च । जलजन्तुमाते । यादमांनाथ पु०त० | अलुक् समा० । वरुणे स यात्र(ग) (ग) ति यस्येव दर्शनमस्य यदु + द्वश्- म यत्सदृशे यथाविधे । ठान्तात्तु स्तियां ङीष् 1
,
यादृच्छिक ति० यदृच्छया ग्रागतः ठक् । यथेच्छया प्राप्ते ।
यान न० या भावे ल्युट । गमने उपचितशक्त ेः राज्ञः मूलराष्ट्रादिरस कृत्वा, रिपोरास्कन्दनाय गमने च । करणे ल्युट् । गमनसाधने रथादौ ।
यापन न' या णिच्-ल्यूट, 1 कालादी क्षेपये, निरसने व
For Private And Personal Use Only
चियादयोऽन
च । याद
1
किम वा !
→