SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १६ ] यातय प० यायतेऽसौ या तव्य । नृपाणां युद्धार्थमभिगम्य शत्र गन्तव्ये त्रिः । यातायात न° यातायातच या भावे क्त या+या भाषेत समाहार ६० | गमनागमनयोः । यातु पु० या तु । राक्षमे । गन्तरि कि० । [हनरिति । यातुघ्न पु' यातु' राक्षस गन्धेन हन्ति हन-ठक् । गुग्गुलौ, राक्षसयातुधान पु० यात इति धीयतेऽभिधीयते वा ल्युट् । राचसे । याट स्त्री० या तृच् । देवरपत्न्याम् (या) यातरौ । तृन् । गन्तरि लि० यातारौ । यात्रा स्वी० या छन् । नोत्सवभेदे रथयात्रादौ च । यात्रिक हि यात्रायै हितम् । उत्सबे, उपाये, गमनहिनेनवादी च याथातथ्य न‍ तथा तद्रूपस्यौचित्यम् कव्ययी' तस्य भावः ष्यञ् । यस्तु यथा भवितुं युक्त तस्य तथाभावे | याय न० यथार्थस्य भावः । सत्यत्वे वास्तविकत्व 1 यादः पति यादव पु० यदोगतापत्यम् | यदुबं प • यादसां जलजन्त नां पतिः । वरुणे, सपते च । स्त्रियां ङोज् । तत्वधामे श्रीक्षणे पु० | यदूनामिदम् श्रण्, गोमहिपदिके ये न दुर्गायां स्त्री०प । Acharya Shri Kailassagarsuri Gyanmandir जिगीषया राज्ञां गमने, गमनमात्रे, देवोद्देशे ܬ " A यादर् न० या-अखन् टुक् च । जलजन्तुमाते । यादमांनाथ पु०त० | अलुक् समा० । वरुणे स यात्र(ग) (ग) ति यस्येव दर्शनमस्य यदु + द्वश्- म यत्सदृशे यथाविधे । ठान्तात्तु स्तियां ङीष् 1 , यादृच्छिक ति० यदृच्छया ग्रागतः ठक् । यथेच्छया प्राप्ते । यान न० या भावे ल्युट । गमने उपचितशक्त ेः राज्ञः मूलराष्ट्रादिरस कृत्वा, रिपोरास्कन्दनाय गमने च । करणे ल्युट् । गमनसाधने रथादौ । यापन न' या णिच्-ल्यूट, 1 कालादी क्षेपये, निरसने व For Private And Personal Use Only चियादयोऽन च । याद 1 किम वा ! →
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy