SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १५] स्यश्वे, गोधमे, गर्जर टणे, तरष्क जातो, ययाति शप्तम्य नत्पुत्च बसोयंश्य जातिभेदे च । वेगवति नि । यवमाविष्ट पु० यवनाईटः विष-क । गुग्गुलौ । यवनप्रिय म• ६त । मरिचे। यवनाचार्य पु. ताजकादिज्योतिःशास्त्रकारके पण्डितभेदे । यवनानी स्त्री० यवनानां लिपिः डोप खानुक च । यवनानां - लिप्याम् । यवना र स्ती• यवन स्थारिः । श्रीलण । यवनाल पु • यवानामिय नाला (नाडा) यस्थ । (देधान) धान्यभेदे । यवनालज पु• ययानां नालात् काण्डात् (नाडा) जायते । यवक्षारे यनिका स्ती• युवन्त्य यां यु-ल्य ट डीप कन् यत इत्त्वम् । __ (कानात्) जवनिकायाम् । यवनी स्ती यु-ल्य ट छीप । यवानीनामकोषधौ यवनभार्थायाञ्च यव__नीमुख पद्माना मिति रघुः । यवनेष्ट न० ६त | सीसके । मरिचे, ग्टन ने लशुने राजपलाण्डौ निम्ब च प । खयो स्ती टाप् । यवफल प• यवाकार फलमस्य । वंशे कुटजे च यस्य फलमिन्द्रयवः लक्षवृक्ष, जटामांस्याञ्च । यवमध्य न० यवाति मध्य यस्य । चान्द्रायणभेदे प्रथम दिनादापञ्च दश दिनमेकैकग्रामड्या , तदुत्तर च आपञ्चदश दिन' क्रमेणेकैक पास हान्या माससाध्ये बते तस्य मध्यदिवसानां हि बहुल पासवत्वेन यषमध्य तुल्यत्वम् । यवलास पु • यवेन लस्यते संज्ञायां कर्तरि घञ् । यवक्षारे । यवशूक पु• यवानां शूकः कारणत्वेनास्यस्य अच। यवच्चार यवन म्यूकजादयोऽप्यन्त्र । यवस न० यु-असच् । घासे, टणे च । यवागू स्वी• यूयते मिश्य ते यु-खागू । षड्गुणजलपके ध्यभे दे (थाउ) यवाग्रज पु.• यवस्थायात् कात् जायते जन-ड । यवक्षार, यवान्याच For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy