________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८१४॥
यमद्वितीया स्त्री० त० । कार्तिकरालदिनीयायाम् 'तथा यमहिती
यायां यालायां भरण मिति ज्योतिषम् । यमदग्नि पु० मुनिभे दे। यमन न• यम-ल्युट । बन्धने, उपरमे च | यमयति ख्यु । यमे पु• । यमप्रिय पु० ६न । वटवृक्षे । यमराज पु० यमानां चतुर्दशानां राजा यमनियामको राजा या टच
समा० । मेतानां राजनि धर्मा राजे । यमेष राजते राज-किम् ।
यमराड़प्यत्र । यमल न० यम योग लाति ला क । युग्मे, इन्दावनस्थ पक्षभेदे च । यमलपत्र पु० यमलानि युग्मानि पत्त्राणि यस्य । अश्मन्नकक्ष । यमवाहन पु० यम वाहात स्थानात् स्थानान्तर नयति । वह स्वार्थे
णित-ल्यु । महि । यमानी स्त्री० यच्छति अग्निमान्दामन या यम-करणे ल्युट पृ.
प्रात्वम् । अजमोदायाम् । स्वार्थे कन् । तलव । यमुना स्त्री० यम उनन् । कालिन्दया नद्यां यमगिन्याम् सूर्य सुता
याम्, दुर्गायाञ्च । यमुनानाट पु० ६त | यमे ।
[भेदे । ययाति पु० यस्य वायोरिव यातिः सर्वत्र गतिरस्य । नहुधात्मजे राजययु पु• या-कु हित्वञ्च । अश्वमेधीयेऽश्वे, अश्वमाले च । यव पु० यु-प्रच। स्वनामख्याते शूकधान्य भेदे, 'यसन्ने सर्वशयानां
जायते पत्रशाननम् मोदमानाच तिष्ठन्ति यवाः कणिशमालिन:
रति मीमांसा | स्वार्थे कन् । अव । यवक्य न० यवानां भवन क्षेत्र यत् कुक च | यवभवने क्षले । यवक्षार पु• यवजातः चारः । यवजातक्षारभेदे लपणभेदे (गोरा) च यवज प• यवात् जायते ज्ञन-ड | यवतारे, यवान्याञ्च । यवतिता स्त्री० ययाकारं तिक्त फलं यस्याः । रानायां शखिन्याच्च । यवन पु यु-ल्यु । देवभेदे, तद्दे शस्थ जने ब० ब०। येगे, अधिक वेगयन
For Private And Personal Use Only