SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२१] यन्त्रक न० वन्नमिव यार्थे कन् (कंद) दारुधामकयन्त्र भेदे । यन्वयह म० इत० । सैखिकयन्त्रालये (धानिधर)। यन्त्रगोल पु० यन्त्रमित्र ज्योमिश्चक्रावतिगोखयन्त्रमिव गोलः वर्चुलः । कलायभेदे (मटर)। याम् स्त्री• टाप । यन्त्रगा न० यनि-ल्युट । नियमने, रक्षणे, बन्धने च । यु । पोडा. यन्त्रपषणी स्त्री• यन्त्र व पिष्यतेऽनया पिन- ल्युट । (याता) पेपणन यभ मैथुने वा पर० स० अनिट । यभनि अयापसीत् । यम उपरतौ वा. पर० सक. अनिट् वावट । यच्छति अयसीत् यन्ता । व्ययीयमत् स अययामत् त यम परिवेषणे १० उ० सक• सेट या घटा० । यमयति यामयति यम दु० यम-घञ् । 'अहिंसा सत्यवचन ब्रह्मचर्य मकल कता । अस्ते ब मिति पञ्च ते यमाख्यानि ब्रतानि चेत्य को अहिंसादौ, इन्द्रियादीना संयमने च । यमयनि च । पाणिनां शुभाशुभकम्मानसारेण दण्डविधायके ईश्वरानुयुक्त दक्षिणस्ये देवभेदे तत्स्वामिकत्वात् काके च । एक गर्मजायमाने यमजे लि। भारत्वेन यमन सम्बन्धिनि शनी, हित्वसंख्यायां योगे च पु० । यमक न० 'मत्यर्थे पृथगर्थी याः स्वरव्यञ्चनसंहतेः क्रमेण तेनैवात्ति यमक विनिगद्यत' इत्युक्त शब्दालङ्कारभेदे । यमकोटि पु० स्त्री० भूगोलस्य चतुर्थ पादान्तरिते लङ्कातः पूर्व स्या स्थितरयां देवनिर्मि मायां पुर्य्याम् 'लका कुमध्ये यमकोटिरस्याः प्रागि'ति सिजान्नशिरोमणिः । यमज त्रि. दि. ३० । यमः एकदा एकत्र गर्ने सहचरः सन् जायते जन-ड । एकदा एक गर्भजातयोः । यमदूतिका स्त्री॰ यमस्य दूतीय दवा” कन् । तिन्निडीहरू । थमट्ठम पु० यमस्य द्रुमः । यमद्वारस्थे शालमलिच्चे तत्तुस्थलोहमय कीलाकीर्णोण हि मारकिपीडनात्तस्य यमद् मत्वम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy