________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२१] यन्त्रक न० वन्नमिव यार्थे कन् (कंद) दारुधामकयन्त्र भेदे । यन्वयह म० इत० । सैखिकयन्त्रालये (धानिधर)। यन्त्रगोल पु० यन्त्रमित्र ज्योमिश्चक्रावतिगोखयन्त्रमिव गोलः वर्चुलः । कलायभेदे (मटर)।
याम् स्त्री• टाप । यन्त्रगा न० यनि-ल्युट । नियमने, रक्षणे, बन्धने च । यु । पोडा. यन्त्रपषणी स्त्री• यन्त्र व पिष्यतेऽनया पिन- ल्युट । (याता) पेपणन
यभ मैथुने वा पर० स० अनिट । यभनि अयापसीत् । यम उपरतौ वा. पर० सक. अनिट् वावट । यच्छति अयसीत् यन्ता ।
व्ययीयमत् स अययामत् त यम परिवेषणे १० उ० सक• सेट या घटा० । यमयति यामयति यम दु० यम-घञ् । 'अहिंसा सत्यवचन ब्रह्मचर्य मकल कता । अस्ते ब
मिति पञ्च ते यमाख्यानि ब्रतानि चेत्य को अहिंसादौ, इन्द्रियादीना संयमने च । यमयनि च । पाणिनां शुभाशुभकम्मानसारेण दण्डविधायके ईश्वरानुयुक्त दक्षिणस्ये देवभेदे तत्स्वामिकत्वात् काके च । एक गर्मजायमाने यमजे लि। भारत्वेन यमन
सम्बन्धिनि शनी, हित्वसंख्यायां योगे च पु० । यमक न० 'मत्यर्थे पृथगर्थी याः स्वरव्यञ्चनसंहतेः क्रमेण तेनैवात्ति
यमक विनिगद्यत' इत्युक्त शब्दालङ्कारभेदे । यमकोटि पु० स्त्री० भूगोलस्य चतुर्थ पादान्तरिते लङ्कातः पूर्व स्या
स्थितरयां देवनिर्मि मायां पुर्य्याम् 'लका कुमध्ये यमकोटिरस्याः
प्रागि'ति सिजान्नशिरोमणिः । यमज त्रि. दि. ३० । यमः एकदा एकत्र गर्ने सहचरः सन् जायते
जन-ड । एकदा एक गर्भजातयोः । यमदूतिका स्त्री॰ यमस्य दूतीय दवा” कन् । तिन्निडीहरू । थमट्ठम पु० यमस्य द्रुमः । यमद्वारस्थे शालमलिच्चे तत्तुस्थलोहमय
कीलाकीर्णोण हि मारकिपीडनात्तस्य यमद् मत्वम् ।
For Private And Personal Use Only