SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [54] आपार त्रि० उत्तरोऽवधिः पारः न० ब० । उत्तरावधिम्यून्ये । नाद्यदे __ रांची ने अवारे तीरे न० । अपार्घ लि अपगतोऽर्थोऽभिधेयः प्रयोजन वा यस्मात् ५ ब । अर्थ.. शून्य,प्रयोजनम्पून्ये च । ब० वा कपि । अपार्थ कमप्यत्रा,निघ्र - प्रयोजने, अमवसार्थक वाक्ये च । [ उहाटिते च । अपारत वि . अप-+-ग्रा---न । अनाच्छादिते, अप्रति बच स्वतन्त्र, अपात्त वि० अप+या+त-ता | लुण्ठिते, पराहत च । अपाश्रय पु० अप+आ+श्री-अन् । अाश्रयशून्य । अपाश्रयतीति कर्तरि अचि । अधीने । करण ऽचि । चन्द्रातप । अयासन न• अप+अस-णिच् -लुपट । मारण । अपाम्त त्रि. अप+अस-जे पे न । निरस्त-अवधीरिते च । अपि अव्य न पियति गच्छति पि-गतो किप न तुक । अशक्य कर रणायोद्य नरूपायां, शयत्कर्षमाविष्करी मत्यु क्तिरूपायां, वा सम्भावनायां, सन्दहे, निन्दायां, प्रश्न, समुच्चये, अल्पपदार्थे, काम चारानुज्ञायाम्, अवधारण', पुनरर्थे च ।। अपिगीर्ण लि. अपि+ग-क्क । स्तुतौ, वर्णिते, उट्वान्ते च । अपितु अव्य अपि+तन्-डु। किन्वर्थ, यद्यर्थे, यद्यपीत्यर्थे च । अपिध.न न० अपि+धाअ -ल्य ट । श्राछादने, अत्र अमेरकोपे । पिधानमप्यत्र । [मप्यत्र । अपिनवनि अपि+नह-त । परिहिते वसनादौ । अपरल्लोपे पिनाअपोच्य वि० अपि-च्यवते सौन्दर्य्याजीयते च्यु-ड अल्लोपः उपसर्गदीर्घः - न०त० । अतिसुन्दरे । पुच्छहीने त्रि० । अपुच्छा स्त्रो० नास्ति पुरवं यटा । शिखरहीने सिंथपाक्ष | अपुनराशत्ति स्ली. न पुनराशतिर म यत्र ७० । निर्वाणमु नौ । ६ त ० । पुनर्गमनशून्य त्रि। नत । पुनरागत्यमांचे स्वी। अपुनर्भव पु० न पुनर्भमो जन्म यत्र ७ । निर्वाण मोजे । ६व० अत्यन्त मुक्के । न० त० । पुनर्जन्मानाने । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy