SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८१२ ] यथाशक्ति अध्य० शन रानरूपणम् श्रानुरूप ऽव्ययी । पक्राहरुथे, शतपनुसारे। {नुसारे। यथाशास्त्र अध्य. शास्त्रस्यानुरूप्यम् अनतिक्रमी वा अव्ययी । शास्त्रायथास्थित अव्य• यथा येन रूपेण स्थानु योग तथास्थितम् । योग्यतायाम् अव्ययी० । सत्यतायाम् । अर्श प्राद्यच । सत्ये लि. यथास्त्र अव्यः स्वस्थानतिक्रमोऽव्ययीः । याथार्थे । अर्थ अाद्यच । यथार्थे नि । यथेप्सित काव्य० ईपसितस्यानतिक्रमः अव्ययी | खाच्छन्देव, अर्थ __ याद्यच । यथाभीष्टे नि यथेटमपत्र । [उचिते त्रि । यथोचित अव्य. उचितस्यानतिक्रमः। औचित्ये, अर्श अाद्यच । यद् वि० यज्-अदि डिच्च । (ये) इत्येव बुद्धिविशेषविषये अस्य उक्तार्थे सर्वनामता । यस्मादित्यर्थे अव्य० । यदा अव्य• यद्+दाच । यस्मिन् काले इत्यर्थे । 'यदि अव्य. यदु+बिच-दून् णिलोपः । पक्षान्तरे, सम्भावनायाञ्च । यद् प० ययातिन्टपतेः ज्येष्ठ पुतले, यस्य वंशे श्रीकृष्णावतारः तस्य गोत्रा पत्त्यमण् । बहुषु तस्य लुक् । यदुवंश्ये दशार्हदेशे च ब० व० । यदुनाथ पु० यदूनां नाथो रक्षकत्वात् | श्रीकृष्ण, यदुपत्यादयोऽन्यत्र । यदृच्छा स्ली० यत् +ऋच्च-अ+टाप । स्वातन्त्र्य, स्वैर तायाम्, यह च्छालाभसन्तुष्ट' इति गीता । यावा अव्य. यदि च उ च वा च ६० । यद्यर्थे पचान्नरद्योतने, - यावाल्पतरसम्भारस्तर्हि पशुनैवेति स्टतिः यावा उभय चिकीदिति च तिथ्यादितत्त्वम् । [हरिकारिका । यहा अध्य० यच्च वा च ६० | पक्षान्तरे 'यहाभ्य दययोगपति भर्टयन्त पु० यम-टच । सारथौ, हस्तिपालके च । संयमयुक्त नि। यन्त्र न० यत्रि-कच् । संयमने, तन्त्रोक्त देवाधिष्ठाने चक्रभेदे पात्र भेदे, सुगमतया ज्योतिश्चक्राद्यवेक्षण साधने पदार्थ भेदे, मृतधाराहेर्दारवेध कादौ (तरविन्) (भमर) (कुन्द) पदार्थे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy