SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८११ ] यतिचान्द्रायण न० यसिनेष कर्त्तव्य चान्द्रायणं इतभेदः । 'असावष्टों समनीयात् पिण्ड न मध्यदिने स्विते । नियतात्मा हविष्याशी यतिमान्द्रायणं चरमित्यु तो नसमे है । यतिन् पु • यमन यत यम-क यतमनेन इनि । संन्यासिनि परिबा जके । विधवायां स्त्री. डीप । यत्न पु० यत-नङः । अायामे, उद्योगे, वैशेषिकोक्ने प्रवृत्तिनिवृत्तिजीव नयोनिकपत्र विन्या पन्ने गुणभेदे च । स च यात्मगुणः इति नैया यिकादयः चित्तगुण इति सांख्य वैदान्तिकाः । यत्र अव्य० यद् वल । यस्मिन्नित्यर्थे । यत्र सोचने वा चु० उभ० पन्चे स्वा० पर. सक० सेट इदित् । यन्त्र यति ते यन्त्र त अययन्त्रत् त स्ययन्त्रीत् । यथा अव्य० यद्+प्रकारे थाल । येन प्रकारेणेत्यर्थे, मादृश्य, योग्य. तायां, अानुरूप्य पदार्थानतिवृत्तौ च । यथाकाम अव्य. काममतिक्रम्य अव्ययी० । स्वाच्छन्द्य यथेष्टतायाञ्च । यथाकामिन् वि• यथाकामं खा च्छन्दमस्त्यस्य इनि । खेच्छाचारिणि लने । स्त्रियां डीप । यथाक्रम अव्य क्रमस्य श्रानुरूप्य तस्यानतिक्रमो वा अव्ययी । क्रमा. तुरूप्य, क्रमानतिक्रमे च । यथाजात त्रि० जात समयविशेषमनतिक्रम्य यथाजात तदस्यास्ति अच् । मर्षे, नीचे च । यथातथ अव्य तथानतिक्रम्य अनतिमत्तौ अव्ययी। याथाय यय वस्तुनो यद्रूप भवितुमुचित तथारूपभावे । यथायथमपत्रार्थे । यथार्थ अन्य अर्थमनतिक्रम्य अव्ययी० । सत्यतायाम् अर्थस्याव्यभिचारे सत्य स्वरूपे अर्शश्राद्यच् । सत्य नि । यथाह अव्य० अहें योगपतामन तक्रम्य अव्ययी । यथायोग्य ततः प्राद्यच । सत्यभूते पद र्थे वि० | यधाहवर्ण पु• यथाई यथायोग वर्ण यति वर्ग-अण । चरे ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy