________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८११ ]
यतिचान्द्रायण न० यसिनेष कर्त्तव्य चान्द्रायणं इतभेदः । 'असावष्टों
समनीयात् पिण्ड न मध्यदिने स्विते । नियतात्मा हविष्याशी
यतिमान्द्रायणं चरमित्यु तो नसमे है । यतिन् पु • यमन यत यम-क यतमनेन इनि । संन्यासिनि परिबा
जके । विधवायां स्त्री. डीप । यत्न पु० यत-नङः । अायामे, उद्योगे, वैशेषिकोक्ने प्रवृत्तिनिवृत्तिजीव
नयोनिकपत्र विन्या पन्ने गुणभेदे च । स च यात्मगुणः इति नैया
यिकादयः चित्तगुण इति सांख्य वैदान्तिकाः । यत्र अव्य० यद् वल । यस्मिन्नित्यर्थे । यत्र सोचने वा चु० उभ० पन्चे स्वा० पर. सक० सेट इदित् । यन्त्र
यति ते यन्त्र त अययन्त्रत् त स्ययन्त्रीत् । यथा अव्य० यद्+प्रकारे थाल । येन प्रकारेणेत्यर्थे, मादृश्य, योग्य.
तायां, अानुरूप्य पदार्थानतिवृत्तौ च । यथाकाम अव्य. काममतिक्रम्य अव्ययी० । स्वाच्छन्द्य यथेष्टतायाञ्च । यथाकामिन् वि• यथाकामं खा च्छन्दमस्त्यस्य इनि । खेच्छाचारिणि
लने । स्त्रियां डीप । यथाक्रम अव्य क्रमस्य श्रानुरूप्य तस्यानतिक्रमो वा अव्ययी । क्रमा.
तुरूप्य, क्रमानतिक्रमे च । यथाजात त्रि० जात समयविशेषमनतिक्रम्य यथाजात तदस्यास्ति
अच् । मर्षे, नीचे च । यथातथ अव्य तथानतिक्रम्य अनतिमत्तौ अव्ययी। याथाय यय
वस्तुनो यद्रूप भवितुमुचित तथारूपभावे । यथायथमपत्रार्थे । यथार्थ अन्य अर्थमनतिक्रम्य अव्ययी० । सत्यतायाम् अर्थस्याव्यभिचारे
सत्य स्वरूपे अर्शश्राद्यच् । सत्य नि । यथाह अव्य० अहें योगपतामन तक्रम्य अव्ययी । यथायोग्य ततः
प्राद्यच । सत्यभूते पद र्थे वि० | यधाहवर्ण पु• यथाई यथायोग वर्ण यति वर्ग-अण । चरे !
For Private And Personal Use Only