SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८१०] यनान्त पु० ६न । अवमधे यज्ञसमाप्ती स्नानादिक्रियाभेदे, यज्ञशेषे च यनिक पु० यज्ञः यज्ञाङ्ग माध्यत्व नास्यस्य ठन् । पलाशे तत्समिदा दिभिईि यज्ञोनिष्पाद्यते ।। यनिय त्रि. यज्ञाय हितः घ | यज्ञकर्मयोग्ये । हापरयुगे पु० । यजियदेश पुः कर्मः । यज्ञकर्मयोग्यदेशे 'कृष्णसारस्तु चरति मृगो यत्र खभावतः । स ज यो यजियोदेश' इत्य त देशे । [वि. यज्ञीय पु• यज्ञाय हितः तस्य दं वा छ । यसोडुम्बरे । यागसम्बन्धिनि यज्ञीयब्रह्म पादप पु० ६त । विककृतशे (व.चि) 'वैकङ्क ती श्रुव भादत्ते' इति श्रुतिः ।। यजेश्वर पु० यज्ञस्य प्रवर्त्तयिता ईश्वरः । विष्णौ । यज्ञेष्ट न० ७२० । दीर्घरोहित यणे । यज्ञोडुम्बर पु • यज्ञार्थ उडुम्बरः । स्वनामख्याते हन्न । यज्ञोपवीत न० यज्ञेन संखतमपवीतम् । यज्ञरूले उपनयन संस्कारेण पवित्रीकते बिति ऊईकते वामस्कन्धात् दक्षिणकुक्षितो लम्बमान तया ते हलभेदे । यज्वन् पु० यज--भने कनिए । विधानेन कृतयागे । यत ताड़ने उपस्कर च चु० उ० स० सेट । यातयति । अथीयतत् त यत यत्ने भ्वा० अात्म० अ० सेट । निछायामनिट । यतते अयतिष्ट यतस् अव्य. यद्+तसिल । यस्मादित्यर्थे । यतम त्रि एषां मध्य यः यद् :-डतमच । एषां मध्ये यदत्यर्थे । यतर नि छान योमध्ये यः यद्+डतरच । अनयोर्मध्ये यइत्यर्थे । यति प. यतते मोक्ष य यत-दून् । परिव्राजके संन्यासिनि । यम्यते जिह्ना अब यम-किन् । छन्दोग्रन्थविख्याते जिह्वाया विश्रामस्थाने, उच्चारण कालविच्छ दे स्त्री० । सा च 'कचित् छन्दस्यास्त यतिरभिहिता पृय कतिभिः पदान्ने सा गोमा ब्रजनि पदमध्ये त्यजति चेत्याद्युक्ता सुपतिङन्त पदान्ने एव छन्दोपन्यानुसारेण जिह्वाया विचामरूपोचारणाभावरूपा । यद्-डति । यत्परिमाचे ब. वलि । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy