SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८.८ यमन्त्री स्वी० यक्ष्मागणं हन्ति हन-टक डीप । द्राक्षायाम् । य अन् प • यच -मनन् । रोगभेदे ।। यज देव पूजने, दाने, मत्क तौ च भ्वा० उभ• यजाद० अनिट । यति ते अयाक्षीत् अयष्ट। [शुतः । यजति पु• यज-अतच । यागभेदे । 'यजनिष ये यजामहे' इति यजन न० यज- ल्यूट होवादिना पशुक्षीराज्यादिभः मन्त्रपूर्वक वह्नौ प्रक्षेपरूपे यागे । ल्यु । उत्तरपदस्थः समभिव्याहृतदेवादेर्य टरि बि. यथा देवयजन इत्यादि । यजमान पु० यज-शानच । होलादे नियोजारि प्रधान कर्मफल वति । यजि प • यज इन् । यष्टरि, यारो, यजधातौ च । यजर्वेद प० यजपा पर कसामभिन्नानां मन्त्राणां प्रतिपादको वेदः । ___ वेदभेदे स च शुक्लकृष्णदेन द्विधा तहिवरणं वाचस्यत्याभिधाने । यजस न० यज-उमि । ककसामभिन्न पादच्छ दरहिते मन्त्रभेदे । यज्ञपशु प. दूज्यने, हयिदोयतेऽल वा यागार्थकयजेर्भा आधारे वा न यतः यज्ञार्श: पशुः । अश्वे, छागे च । यज्ञपुरुष ५० यजरूपः पुरुषः । विष्णौ । यज्ञभूषण पु • यसम् भूषयति भूष-णि च-रत्यु । श्वेतदर्भ । यज्ञयोग्य पु• यज्ञ योग्यः । उडुम्बर ने तत्ममिदादिभि हि यजः साध्यते । यज्ञवल्ली ती यज्ञार्था वल्ली । सेमवल्लयाम् । यज्ञवराह पु. यत्तरूपोवराहः । यादवराहे भगवदयतारभेदे । यज्ञवाट पु. ६त । यजस्थाने । यज्ञवक्ष प. यज्ञार्थः वृक्षः । यटरच। यज्ञश्रेष्ठा स्त्री यज्ञेषु तत्साधनेषु, श्रेया | सोमवल्लयाम् । यजसार प • यत्रेषु, यज्ञसाधने मारः श्रेष्ठः । यज्ञोडम्बरहरू । यज्ञसूत्र न. यसार्थ योग संस्कृत वा कल शाक• | उपबीते । यसाङ्ग पु. यसस्थान . साधन व नास्यस्य च । यसोड म्बरे, खदिरे, ब्रह्वयष्टिकायाञ्च । ते हि समित्पत्रादिमा यज रुम्पादयन्ति । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy