SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८०८] ग्लेच्छ मुख न० म्लेच्छानां मुखमिव रक्तत्वात् । ताम्ने कास्यमध्यन म्लेच्छित न० मेच्छू-क । व्यपगड़ असंस्कृत शब्द । म्ले ट(ड) उन्मादे भ्वा० पर० सक० सेट । म्लेट(ड)'त अमटी(डी)त् । चङि न हवः ।। म्ले व सेवने म्वा० श्रा० सक० सेट । मबते अमे विष्ट । चङि न हखः म्न कान्तिक्षये भ्वा० पर० सक. अनिट् । मायति मासीत् । य य पु० या-ड । वायौ, यशसि, योगे, गतौ च । यम-ड । संयमे । __या कर्तरि ड । यातरि नि | यक्तत् न० यं संयम करोति क-किप तक च । कुक्षौ दक्षिणभागस्थ मांसपिण्ड । तव के रोगे च । यकदात्मिका स्त्री॰ यकृत इवात्मा स्वरूप यस्याः वाम् । तेलपायका याम् (तेलापोका)। यकह रिन् पु . यकृतो रोगभेदस्य वैरी महन्ना | रोहितने । यक्ष पूजायां चुः श्रा० सक० सेट् । यज्ञयते अयवक्षत । [ग्टहे च । यक्ष पु । यच्चय ते या-कर्मणि वञ् । देवयोनिले दे, नदीश्वरे कुवेरे इन्द्रयक्षकद्द म प यक्षप्रियः कर्दषः। 'कुङ्क भास्करत रोक र चन्दन तथा नहासुगन्धमित्यु क नामतो यक्षकई भ' इत्युक्त समभागेन निश्रिते कुछ मादौ । यक्षतरु प ० यक्षाणां वाम योग्य स्तरः। वट हो या लक्षादयोऽपपत्र । अक्षधूप पु • यक्ष पूजने योग्यो धपः । (धना) सर्जर से । यक्षराज प ० यक्षाणां राजा टच समाः । कुवेरे । यक्षेष्ठ राजते राज-किप । यक्षराड़पपत्र पु० ।। यरात्रि त्रि. यक्षप्रिया रात्रिः । कार्तिक पूर्णिमारात्रौ । यक्षामलक न० यक्षाणामामल कमिय । पिण्डखज रफले । यक्षावास पु० ६त० । यक्षाणामावासः । वट पच्छ । यक्षोडुम्ब रक न० यक्षाणामुडुम्बर मिव इवार्थे कन् । अश्वत्थफले । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy