________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 2.9 ]
मत्रच गती भ्वा० पर० स० सेट का वेट । नचति अम्बचत् अम्मारीत् ___अम्न चीत् ।
अङ् सदा । सद क्षोदे भ्वा० या० सक० सेट घटा० । मदते अम्बदिट । म यति मदनन् प • मृदो वः मृद +निच बदादेशः । मृदुत्व । म्रदिष्ठ वि. अतिशयेन मृदु ः दूछन् सदा देशः । अतिमृदु त्यति । ईयसन् । स्वदीयानप्यत्र वि० । खियां डोप ।
[चीत् । र च गती स्वा० पर० स० सेट कावेट । बीचति ग्रन चत् अरोम न च गतौ सर्व सुचवत् । चञ्चति यम्मु तत् अमुञ्चीत् । मेट(ड) उन्मादे भ्वा० पर० सक० सेट । स्ने ट(ड)गि अम्बे टी(डी)त
चङि न हखः ।। म्लक्ष चु• कक्षवत् सलम् । स्हक्षति ते । मन्त्र क्षत् त । मलान त्रि० -क्क । मलिने, ग्लानियुक्त च । मला न स्त्रो० स्ला-तिन् । कान्तिक्षये । विष्ट न० रनेछ-हनि । अविस्पष्टवाये नहाक्ययुक्त , म्नाने च वि. स्ल च गतो भा० पर० स० सेट क्वा वेट । स्नोति । अम्ल चत--
अन्लोचीत् । म्ल नच गतौ ब्लु चवत् सर्वम् । म्ल प्रति अम्ल चत् अस्त चीत् । स्ले च्छ अपशब्दे वा० तु० उम० पच्चे खा पर० अदा० सेट । म्ले -
यति ते म्लेच्छति अमल च्छत् त अम्हे च्छीत् । कोछ पु० ग्ने छ-धज । अपशब्द 'क्लेच्छोह वा यदयशब्दः' इति
श्रुतिः । कर्तरि अच् । पामरजातो, नीचजातौ च प० पापरते
त्रि. हिगुले न० । मल्ले च्छकन्द पु० म्ले च्छप्रियः कन्दः । लशुने । स्लेच्छजाति स्त्री० म्ने छाभिधा जातिः | गोमासादिभक्षके किराता
दिजानिभ दे । म्ले च्छदेश पु • रो हाधारो देशः । चातुर्वगाचाररहिते देशे। ब्ले भोजन न स्ले च्छ प्याले कवि युट । यायके अन्नभेदे । ले च्छमण्डल न. ६ त । म्हः परदेशे ।
For Private And Personal Use Only