________________
Shri Mahavir Jain Aradhana Kendra
?
[ 20 ]
मौजीबन्ध (न)
प० मौना मेखलाया यन्वो यत्र । उपनयन संस्कारे ‘मौलीबन्धः शुभः प्रोक्तचते मीनगते रवावि'ति ऋतिः हृतः । वने न० | द्दितीय मौनीबन्धनमिति स्मृतिः |
www.kobatirth.org
मौट्य न० मूढस्य भावः ष्यञ् । मोहे, बाल्ये च ।
मौहल्य प० • मुलस्य मुनेरपत्य यञ् । गोतकारके मुनिभेदे । मोहोन न न० मुहानां भवन क्षेत्रं । खञ् । मुङ्गभवनयोग्य मौन न० मुनेर्भावः । वाग्व्यापारराहित्ये 'उच्चार वैथुने चैत्र प्रस्तावे दन्तधावने | स्नाने भोजनकाले च षट्सु मौनं समाचरेदिति स्मृतिः मौनिन् ति० मौनमस्त्यस्य इनि | वाग्व्यापाररहिते | मुनौ पु° | मौरजिक ति० मुजवादन शिल्पमस्य ठक् । म्टदङ्गवादनशीले |
1
A
मौख्यै न० मूर्तस्य भावः ष्यञ् । जाड्ये, मूर्खतायाञ्च । (ङ्गयाञ्च । मौर्वी स्त्री० मूर्खा लता तत्तन्तुना नित्ता अस् । धनुर्गुभ, अजश्ट्मौल लि० मूलं वेत्ति मूलादागतो वाऽण् । भूम्यादेरागमादिमूलसे, 'यं परम्परया मौलाः सामन्ताः स्वामिन विदुरिति स्मृतिः मूलादा
o
गते च ।
मौलि
स्त्री० ० मूलस्यादूरभवः इञ् । चूड़ायां, किरीटे, संयत क्रेशेषु च । छशोकन् पु० । भूमौ स्वी० वा ङीप ।
मौषल न० मुग्लश्य ेदम् सदृशमम् । मुत्रलतुल्यनिश्चेष्टे' 'गङ्गायां मौषल
ज्ञानं महापातकनाशन मिति पुराणम् । मुपलमधिकृत्य कृतो ग्रन्यः व्यण् । महाभारतान्तर्गते 'सुपलं कुलनाशनमित्यादिप्रतिपादक पर्व्वणि ।
मौहूर्त्त ·
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रन्ते । ठक् ।
ना अभ्यासे स्वा० पर०
जतिपादक' शास्त्र ं वेत्यधोते वाऽय् | ज्योतिः
व ।
स० सेट् । मनति व्यम्न्नासीत् ।
म्रक्षं संयोजने स्नेहने च चु० उ०म० सेट । वचयति ते अमनक्षत् त स्वक्ष संवाते संयोजने च भ्वा० पर० स० सेट । मक्षति अमचीत् । स्त्र लगान० म्रन-ल्युट् । संयोजने, राशीकारणे, तैले यज्ञपाले च ।
W
ܢ
For Private And Personal Use Only