SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८०५ ] मोटा स्त्री० सुट-अच । बलायाम् । मोडायित न० 'कान्न मरणवार्तादौ हृद तद्भावभावतः प्राकञ्चमभिः ____ लाघस्य मोडायितमि'न्य ते स्त्रीणामभिलाघभेदे । मोद प, मुद-घञ् । हर्षे । [जातिभेदे (भयरा)। मोहक पु . मोदयति सुद-णिच एव ल । खाद्यभेदे (मोया) वर्णसङ्करमोदमोदिनी स्ती• मोदइव मोदयति मुद-णिनि । जम्बाम् । मोदयन्नो स्ती• मुद-णिच-शर डोप । वनुमल्लिकायाम् (काठमतिका) मोना तो मोदयति अजान सुद-णि च-अच् । अजमोदायाम् । मोदाच्या स्ती• मोदः अजमोद नाद्या । अजमोदायाम् हर्षयुक्त ति० मोदिनी स्तो० मोदयति भुद णिच णिनि । श्रजमोदापाम् मका____ याम्, यूधिकायां, कस्त यां, मदिरायाञ्च । मोरट न० मुर-अटन् । इक्षुमले, अकोटपुष्पे, सप्तरातोषित क्षीरे च । माल तायां स्ती । क्षीरमोरटायां पु० । मोषक पु० सुष्णानि मुष--राबुल । तत्करे चौरे । मोषणा न० सुत्र--ल्युट । लुण्ठ ने, छेदने, बधे च । मोह तुत-बज । न वा अज्ञाने, मानिसावने, वेदान्तो बि द्यापत्ति हे, दुःखे, हे हादिष्यात्माभिमाने च ।। मोहन पु.. मोहयति मुह-णिच-ल्य । सुस्त रे, कन्दर्पस शरभेदे च । मोहकार के वि० स्त्रियां डीप मोहरालि रखी० ब्रह्म पो निजपरिमाणेन पञ्चाशदब्द गते प्रलयभेदे . 'कालरावि महाररात्रि मोहरात्रि'ति चण्डी । मौतिक न० मुक्त व खार्थे ठक | मुक्तायाम् । मौक्तिकाप्रसवा स्त्री० मौक्तिक प्रसूते प्रस्तू अच । शक्तिमात्र सुना स्फोटे शुक्तौ च । मौक्तिकशुक्ति स्वी० ६त । मक्कास्फोटे शुक्नौ । मौजी रती• मुझखेयम् अण । कटिहले त्रिरात्तमुञ्चकतायां ख __ लायाम् सुन एय अण । सुचत्रणे (कुज) स्त्री० । मौञ्जीपत्री स्त्री. मौनपाइब पत्रमस्याः । वल्वजायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy