SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८४] अपाकशाक पु० न पच्यते शाको यस्य । आर्द्र के तस्य मूल मेव मो जनार्थ पच्यतन शाकः । अपातेय त्रिसद्भिः सह भोजने पङ्किमहति अधैि ढक् नत। सङ्गिः सह एकपनौ भोजनामहे स्नपतितादौ । अत्र ध्यान अपाड तर इत्यपि । अपाङ्ग पु० अपाङ्गति तिर्यक् चलति नेलं यत्र अप+अग-अधारे घन । नेत्रप्रान्ते,तिल के च। अपगतोऽङ्गात् निरा० स० अङ्गहीने लि। अपाङ्गक पु० अपकृष्टमङ्गं यस्य ब. कप् । (आपाड ) इति ख्याते अपामार्गे | खार्थे क | नेत्रान्त पु० । अपगताङ्गे वि० । अपाङ्गदर्शन न० अपाङ्गन नेत्रान्त न दर्जनं ३त० । कटाच । अपाटव न० नास्ति पाटबं पटुता यत्र पटु+मावेऽण ७२० । रोगे । न० त०। पट ताभिने । ६ ब | पट ताम्बून्य वि० । अपात्र न० पात्रं श्राद्धभोजनदानादियोग्य न० त० । विद्यादिहीने नाचारे, दानादियोग्यताहीने कुपात्र', नटादौ च । अपात्रीकरण न० अपात्र श्राइभोजनाद्ययोग्यं क्रियतेऽनेन क-करण ल्य ट् । निन्दित प्रतिग्रहादिजनिते पापभेदे "निन्दितेभ्यो धनादान बाणिज्यं पूद्र सेवनम् । अपात्री करणं जयमसत्यस्य च भाषणम्” इति मनत तट्वभूते निन्दित धनादानादौ च । अपादान न० व्याकरण प्रसिद्ध वियोगक्रियावधिभूते विभागजनक तत् क्रियानाधारे तत् क्रियाजन्य विभागाश्रये | श्रमान पु० अपानयति अधोनयति मनादि अप+या+नी-बार अपा निति लधोगच्छति लाप+अन-गतौ अच् वा । सततमधोगमनशीले, गुह्यदेशस्थ', 'अधोनयत्य पानस्तु श्राहारञ्च न्ग पुनः” इत्य तलक्षणे “मत्र शुक्रय हो वायुरपान इति कीयते' दूल्य - तलक्षण च वायौ । गुह्य न० । अपामार्ग पु० अपमृज्यते व्याधिरनेन मुज-करण धज कुत्वदी । (आपाङः) इनि ख्याते वृक्षे । अंपाय पु० अप+दूषण -भावे अच । वियोगे, नाशे, अपसरणे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy