SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८०२ ] मेध मेथवत सर्वम् । मेधति ते अमेधीत् अमेधिष्ट । मेधा स्त्री० मेध-अ । धारणावत्या बुद्धौ यया वुजवा ज्ञातस्य न विस्मरणं तन । अच । यागे पु० । (डीप । मेधाविन् पु० मेधा+अस्यर्थे विनि । शुकखगे । मेधावति वि० स्त्रियां मेधस् पु, मेध-छासुन् । स्वायम्भ वस्य मनोः पुत्लभेदे । मेधिर लि. मेधा+यस्त्यर्थे दूरच् । मेधावति । [जने। मेधिष्ठ त्रिअतिशयेन बेधावान् इछन् मतोल्क। अतिशय मेधावति मेध्य लि. मेध-रायत् । पवित्र, शुचौ च । मेधाय यज्ञाय हितः यत् । छागे, खदिरे, यवे च पु० । केतकयां, शङ्खप यां, रक्त___ व चायाम्, रोचनायां, शम्याम्, मण्डू क्याञ्च स्त्री० ।। मेनका स्त्री० मि-नक । स्वर्वेश्याभेदे । मेनैव कन् । हिमालयपन्याम् मेनकात्मजा स्त्री० ६ त । हैमव यां दुर्गायाम् मेनासुतादयोऽप्यत्र । मना स्त्री० मि-न । हिमालयपत्वाम् पितणां मानस्यां कन्यायाम् । मन्धी स्त्री० मा लक्ष्मीरिय इन्धते इन्ध-धज गौरा० डीप । (मेइदी) । वृक्ष तत्पत्रमई ने, हि लक्ष्मोलल्यरक्त हस्तता । मेप गतौ भ्वा० प्रा० सक० सेट । मेपते अमेपिष्ट । चङि न हवः । मेय लि. मा-मि-वा यत् । परिच्छेद्य, ज्ञ ये च । मेर पु० मि-रु। सर्वयम्य उत्तरस्थ पर्वतभेदे, जपमालोपरिस्थ, फनवीजादिके, कररूपमालायामङ्गलिप भेदे च । मेरक पु • मेरुरिव पीतवर्णत्वात् इवार्थे कन् । यच्चधूपे (धना)। मेरुसावर्ण पु • चतुर्दशतु मनुषु एकादशे मनौ । मेलक वि० मेलयति मिल-णि च-गवु ल । विवाहे-योटकभेदे । मेल. घञ् कन् । सङ्ग । [मेल ने च । मेला स्त्री० मिल-णिच-कच-टाप । मीलीक्षे, मस्खाम्, अञ्जने, मेलान्ध चु० मे लाया मस्या अन्धु रिख । मस्याधारे (दोघात)। मेव सेवने वा. आ. सक• सेट । मेवते अमेत्रिष्ट । चङि न हवः । मेष पु० मिन् अञ्च् । (मेडा) पशुभेदै, चक्रमर्दो , ज्ये तिश्चक्रस्य द्वादशां ये अश्विनीभरणीमत्तिकानक्षत्रपदात्म के रयिभेदे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy