SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८०१ ] मेठ(ड) उन्मादे म्या० पर० स० सेट चखि न लखः । मेठ(ड)ति छमेठी(डोत्त मेठुला स्त्री॰ मेठ-उलच । आमलक्याम् । मेढ़ पु० मिह-इन् । मेधे, पुमोऽसाधारणचिङ्गे च । मेट्रशृङ्गी स्त्री० मेटरव टङ्ग यस्याः । मेषश्टङ्गयाम् (गाडरशिङा)। मेथ बधे मेधायाञ्च सक० मग अक० म्वा० उभ० सेट । मेथति ते ___अमेथीत् अमेथिष्ट | चडि न लखः । मेथि(धि) पु० मेथ(ध)-इन् । धान्य नई नाथै पशुवन्धनकाछे (मेडूकाठ) मैथिका स्त्री॰ मेथ-गव ल । (मेथि) शाकभेटे । णिनि । अत्र व स्त्री. डीप । अच गौरा. डोष । अत्र वार्थे । मेद बधे मेधा याञ्च सक० भ्वा० उभ० सेट् । मेदति ते अमेदीत् अमे दिष्ट | चडि न हवः । मेदःसारा स्त्री० मेदमः इव सारोऽस्याः । अष्टवर्गप्रसिद्धौषधिभेदे । मेदक पु० मेद-एव ल । जगले (मेया)। मे दज पु० मेदात् महिषासुरमेदसो जायते जन-ड । भूमिजगुग्गुलौ । - मेदोजासमात्र त्रि। मेदम् न० भेद-अनुन् । मासजन्ये धातुभेदे (वसा) अच् । अवैव पु० मेदस्कृत न० मेदः करोति स्वपरिपाकेश जनयति किम । मांसे । मेदा स्त्री० मेदः कारण त्वे नास्त्यस्याः अच। अष्टवर्गप्रसिद्धौपधिभेदे । मेदिनी स्त्री मेदः मधुकैटभमेदोऽस्त्यस्याः कारणत्वेन, नि । वसु न्धरायाम् ‘मधुकैटभयोर सोन्मेदव परिप्लु ना । तेनेय मेदिनी देवी प्रोच्यते' इति पुराणम् । मेदाय च । मेदुर त्रि० मिद-धुरच् । अतिशयस्निग्धे । 'मेधर्मेदुरमम्बर'मिति जय देवः । कर्कोल्या स्त्री॰ टाए । मेदोज न० भेदसो बसातो जायते जन-ड। देहस्थ मज्ज हेतौ अस्थिनामके धानौ । भेदोहदा स्त्री॰ मेदाढुद्भवति भ-अच् । अष्टवर्ण प्रमिद्रौषधिभेदे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy