________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८०३ ]
मेषकम्बल पु० मेघेण तल्लोम्ना निर्मितः कम्बलः । मेषलोमजाते वस्त्रा।
कारे पदार्थे । मेषलोचन पु० मेषस्य लोचनमिव पुष्यमस्य । चक्रमर्दै, मेषनेत्रादयोऽप्यल।
लताभेदे। मेषवल्ली स्त्री० मेघश्टङ्गाकारफलयुका वल्ली शाक• (गाडरशिङ्गा) मेविषाणो स्ली• मेषस्य विधागणं टङ्गमिव फलं यस्याः गौरा ।
___ डीप । (गाडरशिङ्गा) लसाभेदे । स्वार्थे कन् तत्र व । मेषशृङ्ग पु० मेघश्टङ्गमियाकारोऽस्तपख अच् । स्थावरविषभेदे (गाडर
शिङ्गा) अजष्टङ्गयां स्त्री. गौरा० ङीष । मेषा स्त्री० मिष-कर्मणि घञ् । (गुजराटी) सूक्ष्म लायाम् । मेषाक्षिकुसुम पु० मेघाजीव कुसुम यस्य । चक्रमर्दे । मेष पुष्पादयोऽप्यन्त्र ।
मेषाण्डेन तत्करणमिति पुराणम् । मेषाण्ड पु० मेघस्याण्ड एवाण्डोऽस्य । इन्द्रे तस्य हि दक्षयज्ञऽण्डनाशे मेषाल प० मेषाणामाल रिय प्रियः । वरीवघे । मेषी स्त्री मिघ-अच मौ. डीघ । जटामांस्थां, तिनिशचे, च ।
जातौ डीप । गेघजा तस्त्रियाम् । मेह पु. मिह--धज् । प्रस्तावे, प्रमेहरोगभेदे च । अत् । मेधे । मेहनी स्त्री मेहं हन्ति हन-ठक डीप् । हरिद्रायाम् आई तन्मूल
रसमे वनावि मेहनाश इति वैद्यक प्रसिद्धिः । मेहन न० मिद्यतेऽनेन मिह-करणे ल्युट । शिश्ने । कर्मणि ल्युट ।
मते । भावे ल्युट । लोत्सर्गे । मैत्र न. मित्रोदेवतास्य अण मैल पायुस्तस्य द प नरण । 'विष्ठोत्सर्गे
मैत्र कर्म समाचरेदिति स्तुनिः मित्रो देवताऽस्य, मित्रत कागतं, तस्य द वा अण । अनुराधानक्षले न० | तस्य हि मिलो देवता । मित्रतः प्राप्त , 'मैत्रमौ हाहिकञ्चति स्मृतिः । सुहृत्सम्बन्धिनि
च त्रि० । मित्रएव खार्थे प्रज्ञाद्यण । मि बे, ब्राह्मणे च ।।. मैत्रावरुण पु० मिलश्च वरुणश्च देवता इन्हे भान मितावरुणयोर
For Private And Personal Use Only