SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [...] मेखला तो. मि खमञ्च । जीकच्याभूषणे उपनयनकाले ब्रह्मचारि धार्थे कटीसले, खङ्गादेर्मुध्याधारणार्थे उपखं धोभागेन बन्धे, शैलनितम्ब, नर्मदायां, निपल्याम्, होमकुण्डोपरिस्थे मृत्क ते वेष्टनभेदे च ! मेघ पु० मिह-चञ कुत्यम् । धमज्योतिः पवनसलिलसंधातजन्य जल धरे, मुस्तके राक्षसमेदे रागभेदे च । मेघजीवन पु. मेवो जीवनं यस्य । चातकपक्षिणि । मेघज्योतिस् न° ६त. मेघजन्य ज्योतिः । वजाग्नौ । मेघनाद पु० मेघस्य व नादोऽस्य । वरुणे, रावणस्य पुत्र इन्द्रजिति | ६त. | मेघशब्द । मेघनादानु लासक पु. मेघस्य नानानुलस्यति अनु+लस-एव ल । ___मयूरे । णिनि । मेघनादानुलामीत्यभ्यत्र । मेघनामन पु० मेघस्य नामेव नाम यस्य । मेघवाचक शब्दवाच्य सुस्तके । मेघपुष्पक न० मेघस्य पुष्पमिव | जले । मेघयोनि स्ती० ६त• । धुमे । मेघवर्णा स्त्री० मेघस्य व वर्णो स्थाः । नीलोखे । मेघवत्म न् न० ६त । अाकाशे | मेघवीथ्यादयोऽन्यत्र । मेघवह्नि पु० मेधजन्यो वङ्गिस्तद्धर्षणजातोऽग्निः । वजाग्नौ एवं मेघानलादयोऽप्यन । 1 [वा वह-णिच-ल्यु । इन्द्रे । मेघवाहन प• मेघो वाहनमिव यस्य, मेघान् याहयति चालयति मेघसार पु• मेघस्य कर्प रस्य सारः । चीनकपरे । मेघस्तनितोव पु. मेघस्तनितादुद्भवति भयच् । विकण्टकष्ट छ । मेघागम पु • मेघानामागमो यत्र । वर्षाकाले वर्षतौ । मेघनन्दिन् पु० मेघेन तध्वनिना नन्दति णिनि । मयूरे। मेघान्त पु० मेघानामन्नो यत्र । शरत्काले मेघात्ययादयोऽप्यात्र । मेघास्थि न० मेघानामस्थीव संहतकठिनत्वात् । करकायाम् | मेचक न• मच-तुन् प० । छान्धकारे, स्नोतोऽनने च । मयूरचन्द्र के, .. मेघ , श्यामवयं च पु• तिहति वि. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy