________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८८७ ]
'मृण हिंसेतु० प० सक० सेट् । ममृपति यमर्णीत् |
मृणाल न० मृण कालन् । पद्मादेनलस्ये स्वत्रे, वीरणमले च गौरा० ङीप् | म खालीयपि वितन्तौ स्वी० ।
मृणालिन् स्वी० मणालं विद्यतेऽस्य च मृणालं पद्म ततः समूहे तदेशे वा इनि । पद्मसम हे, पद्मयुक्तदेशे, तद्युक्तलतायाञ्च । - मृत न० मृ-भावे | मरणे । तत्तुल्यदुःखजनके याचितके वृत्तौ च । कर्त्तरि क्त | गतप्राणे त्रि । [वेति स्मृतिः । मृतक न० सृतेन मरणेन कायति कै क । मरणाशौचे 'स्तके मृतकेऽ मृतकल्प लि० ईषदसमाप्तो मृतः मृत+कल्पप् 1 मृतप्राये । मृतजीव पु० मृतः नष्टः सन् पुनर्जीवति जीव-अच् | तिलकदृच्क्षे | मृतवत्सा स्त्री० मृतो वो यखाः | सुनापत्यायां स्तियां स्त्री गव्याच 'वा च या नारीति' तन्त्रम् ।
ऽथ
तु
मृतसञ्जीवनी स्त्री० मृतान् संजीवयति सम् + जीव- णिच् ल्यु गौο ङीष | गोरक्षदुग्धायामोषधौ तन्त्रोक्त विद्याभ दे च ।
मृतस्नात लि० मृतं मरणं तन्निमित्तं स्नात: स्ना-क्त | मरणनिमित्तं
कृतस्नाने ।
तालक न० मृतमालयति भूषयति यल-विच्- ख ल । ब्राढक्याम् । मृत् मृत्तिका तालः प्रतिष्ठा यस्य । मृतालमप्यत्र । कन् तत्रैव । मृतफलो स्त्री॰ मृतेष्वपि फलमस्याः । कुछोपी । (कुड़ ) मृत्तिका स्वी० म्हृद+तिक्रन् टाप । म्मृदि (नाटि) मा क्षेत्रत्वे नाख्यस्य स्वच् टाप् । व्याढक्याम् ।
C
मृत्यु पु० मृत्यु क् । यमे, देहादिभ्यः प्रापवियोगे विजातीयात्ममन:संयोगनाश वा मरणे च ।
मृत्युनाशक पु० मृत्य ु नाशयति नाशि- खुल् | पारदे तस्य हि रसायनक्रियादिना शोधयित्वा सेवने मृत्यु नाशकत्वम् मृत्यु नाशक -
७
For Private And Personal Use Only
मालेति । मृत्युपुष्प पु० मृत्यवे स्वामिमरणाय पुष्पं यस्य । इच्क्षौ । तस्मिन् पुष्पिते हि तत्स्वामिनो नाशः |