SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८८] मृत्यु फला स्ती मृत्यवे वनाशाय फलं यस्याः । कदल्या फलपाके हि तस्या नाशः | [याङ्क रादेरुङ्गवः । मृत्य वीज पु० मय दाह एव वीजं कारणमस्य । वंशे तस्य दाहादेमृत्युसूति स्ती स्त्य वे स्तूतिः प्रसवोऽस्याः । कर्कटको मिति प्रसवादेष हि तस्या नाशः 'यथा कर्कटको गर्भमाधत्ते मृत्यवे जिम्' इति घु राणम् । __अर्शबाद्यच । अाढक्याम् । मत्स. (क्षा ) स्ती० मद्+प्रशस्तार्थे सन, वा । प्रशस्तम्झन्तिकायाम् । मृद क्षोदे क्या० प० सक० सेट् । मृगाति । अमीत् । मृद् ( दा ) स्ती० रू द्यते क्षु द्यते मृद-सम्म० किप । मृत्तिकायाम् (माटी ) टाप । कदाप्यत्र । मृदङ्ग पु० मृद-अङ्गच किञ्च । वाद्यभेदे । मदनफलिनी स्त्री. सदङ्गाकारं फलभस्त्यस्य इनि | घोषा तक्याम् । तत्फलं साम्यादरत्यस्य अन् । मृदङ्गा प्यत्र । मृदु वि मृद कु । कोमले । स्ति यां वा डीप स्हवी मृदुः । चित्रानुराधामगरेवती नक्षलेषु च । [पत्नवक्षे । मदुचम्मिन् पु० मृदु कोमलं चर्म त्वचास्यस्य बीहा. इनि | भूजमुटुच्च्छद पु० छाद्यतेऽनेन छदः त्वक ६ व• । भूर्ज । पर्चतजपीलु. क्षे, कुन्द रहक्षे, श्रीतालहक्षे च । मृदुताल स्ती कर्म० । श्रीतालहक्षे ( तेडेत )। मदुत्व च् ( च ) पु. मृदुः त्वक् त्वचा वा यस्य । भूर्जत्य चक्षे । मुटुपत्त्र पु . म दूनि पत्रागटास्य । नले । कर्म• । कोमलपणे न. ६ता। तहत वि. | चिलीशाके स्ती• गौरा. डोष । मटुपव्व क प • म दूनि पा एटस्य । वेत्रे । मृदुपन्थियुक्त त्रि. । मृदुपुष्प पु • मृदूनि पुष्पाराटस्य । शिरीष क्षे । ६व० मृटुकुसुमबति . • त्रि। कर्म । कोमल पुष्पे न० | मटुफल न म दूनि फलान्यस्य । विकसते (बदचि) मधुनारि केले च । ६ब० कोमल फलवति त्रि० । कर्म | कोमल फले न । मदुल न० मृद-कुलच् । जले । कोमलमाले वि० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy