________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८६]
. नक्षत्र म गशिराप्यत्र स्नी• टाप् । म गशीर्षन्, म गशीर्ष,एताव
प्थल पु० न० । म.गा स्त्रो• मृगो मगमांसतल्यरसोऽस्यस्य अच । सहदेवील तायाम् । मृगाक्षी स्त्री॰ म ग य वाक्षि पुष्प यस्याः घच समा. डोष । विश___ ल्यायां म गतुल्यनयनय त्या स्ति यां च । मृगाण्ड जा स्ती• म गल्याण्डाकारात् माभिस्थितमांस पिण्डात् जायते
जन-ड | कस्त र्याम् । मगादन पु. मृगान् यत्ति अद-ल्यु । क्षुद्रव्याघ्ने । मुगान्तकोऽप्यत्र । म गादनौ स्त्री मृग दूवाद्यते अद-कमणि ल्युट । सहदेव्याम्, इन्द्र___वारुण्याम्, (राखालशशा), कर्कोटी दे च । मृगाराति पु० ६त० । कुक्क रे, मग गलौ, सिंहे च | मृगारि पु० ६ त । कुक्करे, सिंहे, व्या, रक्त गोभालने च । तत्से- वने हि तस्य नाशः । मुगाविध् पु० मृगं विध्यति विध-किप पूर्व दीर्घः । व्याधे । मगित त्रिम ग-क्त । अन्वेषिते, याचिते च । मृगेन्द्र पु० म.गः इन्द्र इव । सिंहे । मगेन्द्रचटक पु० मगेन्द्रइव स्तिश्चट कः पक्षी । श्ये नपक्षिण । भगन्द्राशी स्त्री. म.गेन्द्र ण सिंहेणाश्यते भच्यते अश-कर्मणि यत् ।
वासके मंगवार स्त्री० म गप्रिया दारुः कर्कोटी । श्वेतायामिन्द्रवारुण्याम्
(मादा राखालशशा ) ! मृगेष्ट पु० ६० । सुगरक्षे । मगेक्षणा स्त्री० म.गस्य ईक्षण मिव पुष्पमस्थाः । म गेारौ ! मज शोधने भूषणे च वा च० उभ० पच्छे अदा. सक० वेट । मार्जयति-ते • : माटि अमीमजत्-न अममार्जत्-त अमाचीत् अम्बाक्षीत् अमृक्षत् । मजा स्त्री• मुज- अङ । माज ने । मृड तोषणे क्या. तु च पर० सक० सेट् । मृणाति मृडति अमर्डीत् । मुड पु० मृड क । शिवे तत्पन्याम् स्त्री डीप श्रानुक् च ।
For Private And Personal Use Only