SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८५ सौरमार्गस्य किञ्चिदधिकलयोविंशदिनावधिमार्गशीर्षशेष पर्यन्त दिव सीय रात्रिषु । मृगपति पु० ६त । मंगाणां पशूनां पतिः स्वामी । सिंहे मगेन्द्राद___ योऽप्यन । मृगप्रिय न• ६त• । पर्वतटणे । मृगबधाजीव मृगवनाजीवति जीव-अच । व्याधे । मृगबन्धनी स्त्री मृगोबध्यतेऽनया वन्ध ल्युट डीप । मगबन्धमार्थे नाले । करणस्य कर्ता त्वयियक्षायां पिनि डीप । मुगवन्धिनीत्यप्यत्व मृगभक्ष्या स्त्री० मृग भच्यते च यत् । नटामांस्याम् । मृगमद पु० मगस्य मदो गर्यो यस्मात् । कस्त दाम् । मृगमदवासा स्त्री० मृगमदस्खेव वासः सौरभमस्याः । कस्त रीमसि कायाम् । मृगया स्त्री. मग याव्यमया या घर्षे क।. (शोकार )। पशुवध फलके व्यापारे ग्राखेटके । मृगयु पु० स्ग-व्यस्त्यर्थे यु | ब्रह्मणि टगालादीनां व्यापारभेदे, ध्याधे च "गयमिव भगोऽथ दक्षिणेने”ति भट्टिः। मृगरसा पु• स्मृगो मगमांसं तस्य व रसोऽस्याः । सहदेवील तायाम् । मृगराज पु० मृगाणां पशूनां राजा ठच् । सिंहे स्मृगेण राजते छन् । चन्द्र। मृगराटिका ती• मग रटनि जीव्यत्वेन रट-अप गौ० डीघ स्वार्थ कन् । जीवन्त्याम् । मृगरिपु पु० ६ त । मिहे मृगशत्रुममतयोऽप्यत्व । मृगलक्षण पु० मृगो लक्षणं यस्य । चन्द्रे मृगाङ्कादयोऽन्यत्र । भृगवल्लभ न० ६त | कुन्दर टणे । मगवाहन पु० म गो वाहनं यस्य । वायौ धावन् हरिप्टष्ठस्थ' इति वायुध्यानम् । भगव्य न० मृगान् व्यथतेऽव व्यय ड । म गयायाम् । मृगशिरस न० पु० । म, गर व शिरोऽख । याश्चिन्याधिक पञ्चमे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy