________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८५
सौरमार्गस्य किञ्चिदधिकलयोविंशदिनावधिमार्गशीर्षशेष पर्यन्त दिव
सीय रात्रिषु । मृगपति पु० ६त । मंगाणां पशूनां पतिः स्वामी । सिंहे मगेन्द्राद___ योऽप्यन । मृगप्रिय न• ६त• । पर्वतटणे । मृगबधाजीव मृगवनाजीवति जीव-अच । व्याधे । मृगबन्धनी स्त्री मृगोबध्यतेऽनया वन्ध ल्युट डीप । मगबन्धमार्थे
नाले । करणस्य कर्ता त्वयियक्षायां पिनि डीप । मुगवन्धिनीत्यप्यत्व मृगभक्ष्या स्त्री० मृग भच्यते च यत् । नटामांस्याम् । मृगमद पु० मगस्य मदो गर्यो यस्मात् । कस्त दाम् । मृगमदवासा स्त्री० मृगमदस्खेव वासः सौरभमस्याः । कस्त रीमसि
कायाम् । मृगया स्त्री. मग याव्यमया या घर्षे क।. (शोकार )।
पशुवध फलके व्यापारे ग्राखेटके । मृगयु पु० स्ग-व्यस्त्यर्थे यु | ब्रह्मणि टगालादीनां व्यापारभेदे, ध्याधे
च "गयमिव भगोऽथ दक्षिणेने”ति भट्टिः। मृगरसा पु• स्मृगो मगमांसं तस्य व रसोऽस्याः । सहदेवील तायाम् । मृगराज पु० मृगाणां पशूनां राजा ठच् । सिंहे स्मृगेण राजते
छन् । चन्द्र। मृगराटिका ती• मग रटनि जीव्यत्वेन रट-अप गौ० डीघ स्वार्थ
कन् । जीवन्त्याम् । मृगरिपु पु० ६ त । मिहे मृगशत्रुममतयोऽप्यत्व । मृगलक्षण पु० मृगो लक्षणं यस्य । चन्द्रे मृगाङ्कादयोऽन्यत्र । भृगवल्लभ न० ६त | कुन्दर टणे । मगवाहन पु० म गो वाहनं यस्य । वायौ धावन् हरिप्टष्ठस्थ' इति
वायुध्यानम् । भगव्य न० मृगान् व्यथतेऽव व्यय ड । म गयायाम् । मृगशिरस न० पु० । म, गर व शिरोऽख । याश्चिन्याधिक पञ्चमे
For Private And Personal Use Only