SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८३ ] अपठल लि व्यप+स्था रच रस्य ल: प्रत्वम् । निमित्त , विपरीवे च । अपसद त्रि अपलटएव सीदति सद-अच् । अधमे, नीच च | अपसर्जन न० अप+सृज-भावे लुपट् । दाने,परिवज ने ।। अपस पु० अप+सूप-अच । गुप्तचरे । भावे धज अपसरण । अपसव्य पु० पगतं मव्यं यत्र | दक्षिणभागे । पिटतीर्थे न । अपस्कर पु० अपकीर्यते स्वस्व स्थाने क्षिप्यते अप+क-अप सुडागमः । चक्र भिन्न रथाङ्ग रथारम्भक काठे ।। अपनात लि. अपकष्टं स्नातः । तमुद्दिश्य स्नाते । अपस्मार पु० अप्रगतः स्मारः स्मरण यस्मात् ५ ब० । (मिरगी) इति ___ ख्याते रोगभेदे । तस्मिन् सति तद्रोगिणस्तदानीं सर्वविघय - स्मृतिन श्यति । अपहस्त लि० अपसारणार्थी हस्तो यस्मिन् । गल हस्तादिना अप सारित। अपहार पु० अप+ हृ-घन । अपचये चौर्य, सङ्गोपने, धनवा. म्यनुपयोगि व्यये च 1 [ऽपलापे, प्रेमणि च । अपनव पु० अप+हु-भावे अफ् । सतोऽपि वस्तुनोऽसत्त्वेन कथनरूपेअपहति स्त्री० अप+ह-माये तिन् । अरलापे, अलङ्कारशास्ते प्रसिझे अर्थालङ्कारभेदे च सा च सा० १० परि० दृश्या । अपांनाथ पु० त० अलु क स । सरुटे । अनिधि पु० मि+धा-कि ६त. अलुक म०। समुद्र । अपांपति पु० पा+डति ६ त अलुक स० | समुद्र, वरुण च । अपांपित्त न०। ६ त अलक सवा । अग्नौ, तस्य जलहेतुत्वात् तत् पित्तत्वम् “प्राकाशादायुयोरग्निरग्नेरापः” इति श्रुतिः अत्र वा लुकि अपित्तमित्यप्यलार्थे । अपाक पु० पच-पत्र अभावार्थे न ० त०। पाकाभावे,भुक्तानादेरग्निमा न्यादिना पाकाभावे च | ७ | तत्साधने अजीर्णतारोगे । ब० ॥ पाकरहित आभे लि० । अव्ययी० । पाकासावे अव्य० । अपाकरगा न• अप-+आ+क-ल्याट । निराकरण । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy