SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८६२ ] Acharya Shri Kailassagarsuri Gyanmandir व्यच् । मूर्त्तिमति न्यायोक्तषु व्यवच्छिन्नपरिमाणवम् चितिजक्ष पावकपवनमनःसु च । त्ति स्तो° मुर्च्छ-क्तिन् । देव्हे, काठिन्ये, व्याकारे, प्रतिमायाश्च । मूर्त्तिमत् पु° मूर्त्तिरस्यस्य मतुप् । देहे | व्याकारयुक्त, काठिन्यवति च त्रि० । A मईज प· मूहि जायते जम-ड | केशे | मस्तक जातमात्ले लि० । मूर्द्दन्यत्र भवः यत् | मस्तकजाते । शिक्षामन्योक्तषु ऋकारटवर्गषवर्थेषु प० । मूर्च्चन् पु° चर्व्वं-कनिन् षुट्, च । मस्तके | मूहपुष्प पु० पित्त्रशिरसि पुष्पं यस्य | शिरोष्टुले । मूर्वा स्त्री० सुर्ख यत् । खनामख्याते धनुर्गुणोपयुक्त लताभेदे ! गौरा• ङीष् । मूर्वोत्यपत्र | | d मूल प्रतिष्ठायां भा० उभ° व्यक• सेट । मूलति त्र्यमूलीत् असूलिष्ट । मूल रोपणे चुरा • उभ० मु० सेट । मूलयति ते प्रमूखलत् त । मूल न० मूल के | शिफायाम् (जड़) ( शिकष्ट) ग्राद्ये च निकुञ्ज, बाणिज्याद्युपयोगिनि मूलधने, अन्तिके, निजे, चरणे, म्यूरो, furerले, टीकादिना व्याख्येयमन्ये च । वश्विन्यवधिके ऊनविंशे नच्चले त्रि । . मूलक न० मूल+संज्ञायां कन् । कन्दभेदे (मूला) "वमीयं सदा माघे मूलकं मदिरासम" मिति गौडीयम तिः । विषभेदे पु० । मूलकपर्णी स्त्री० मूलकटच्तस्येव पण यस्य । शोभाञ्जने । स्त्री० मूलकस्येव मूलमस्याः । चीरकञ्च ुकीच्च । मूलकमूला मूलकम्मन् न ० मूलेन मन्त्रौषधादिना यत् वशीकरणादि कर्क्स । श्रौवादिना वशीकरणकर्मणि । } मूलक्कच्छ्र न. मूलेन काथितच सूलेन कृच्छ्रम् । व्रतभेदे । तद् यस्य । “मूलकृच्छ्रः स्मृतो मूलै”। रति मृत्यु त तद्दति लि० [माले मूलज न० मूलाज्जायते जन-ए ! श्रार्द्र के । उत्पलादौ पु० मुस्तजात For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy