________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८३
मूलत्रिकोण न० सिंहोघश्च मेषश्च कन्या धन्वी घटोघटः । अकोदोनों
त्रिकोणानी"त्यु ते रव्यादीनां क्रमेण सिंहादिषु राशिषु । मूलद्रव्य न० कर्म । मलधने यदवलम्बध वाणिज्यादिकं क्रियते
तस्मिन् (पुंजि) मलधनादयोऽप्यन । मुलपर्णी स्त्री० मलमारभ्य पर्णान्यस्याः डीप । मण्ड कपाम् । मूलपुष्कर न० पुष्करस्य मलं रान• पर• । पुष्करमले | मूलपोतो स्त्री० पू-तच गौ• डीष मूलं प्रधाना पोती । पूतिकायाम् मुल प्रकृति स्त्री० मुलीभता सर्वाद्या प्रकृतिः । सांख्यमतोक्त मर्ने षी
कारणीभते साम्यावस्थापन सत्वरजस्तमोरूमे लिगुणात्मके प्रधाने ___ “मूल प्रकृतिरविवति"रिति सांख्यकारिका । दुर्गायाञ्च ।। मूलफलद पु • मलेऽपि फलं ददाति प्रसूते दा-क 1 पनसक्षे । मूलरस पु• मले रसो यस्याः । मोरटालवायाम् । मूलशाकट न० मूलाना क्षेत्र शाकटन् । मूलभवनयोग्य छने ।
शाखिन | मलशाकिनोऽपपत्र । मुला स्त्री० मूलानि बाहुल्येन नन्यस्याः अच । शतमल्याम् । मुलाधार पु० ६त । नाभिलियोमध्ये तर हि शरीरस्थ सकल
नाडीनां स लस्थानत्वात्तथात्वम् “मूलाधारे तिकोणाख्य इच्छाशानक्रियात्मके, मध्य स्वयम्भू लिङ्गन्तु कोटिसूर्य समप्रभमित्य नलक्षणे
तिकोणाकारे तन्त्रोक्त चक्रभेदे च । मूलिन् पु० मलमस्त्यस्य इनि । वृक्ष । ठन् । मलिकोऽप्यत । मूल्य न० मूलाय पटादिकारणतन्त्यादये इदम् यत् । तन्वाद्यादानाय
दीयमाने धने । मूष लुण्ठने भा० पर० सक सेट् । मति अभूषीत् । मूष पु स्ती भूष-क । मूषिके तैजसद्रव्यद्रावणपात, (सुचि) च | ____ गवाक्षे “एकदित्यादिमघावह ति लीला० देवताडच्चे च स्ती मूषक पु स्ती मष-खुल स्त्रीत्वे टाप अत इत्त्वम् उन्दरौ । सुषककी स्ती भूषककर्ण व पुष्याण्ट स्थाः । (उन्द, रकानी) श्रा
खुप लाम् मषाकक गदियोऽप्यत ।
For Private And Personal Use Only