________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८१]
मुहिर पु० मुह किरच् । कामे, मूर्खे च । मुहस अव्य मुह-उसिक । पौनः पुन्य । मुहर्त स्त्री हुर्छ-क्त धातोर्मुट च | हादशक्षणमिते काले, पञ्च
दशधा विभक्तस्य दिनस्य पञ्चदशभागे, किञ्चिन्न्यू नाधिकघटिका. . हयरूपे का च । मू बन्धे भा० आ. सक० सेट् । मयते अभविष्ट ।। मक पु० म-कक् । मत्म, दैत्यभेदे, दीने, वाक शक्तिरहिते च वि. मूढ लि° मुह-क्त | मखें, बाले, जडे, औरसे च । मूत लि. मत । वृद्ध, संयते च । मूत्र स्त्राने अद० चु° उभ° अक• सेट । मूत्रयति ते अमुमबत् त । मूत्र न° मूत्र- अच् प्रसावे उपस्थात् क्षरितजले । मूत्रदोष पु° मूत्रस्य दोषो यस्मात् दुघ-धज ५ त० । प्रमेहरोगे । मूत्रनिरोध पु. मूत्र निरुवि नि+रुध-अण् । मत्रपतिबन्धकरोगे । मात्रफला स्त्री० मत्रमेव फलं यस्थाः । वपुष्याम् (गशा) कर्को याञ्च । । मूत्राघात पुमत्रमाहन्नि या+हन-अण् । मत्रहननकारिणि रोगभेदे । मूत्राशय पु० ६त | भाभेरधोदेशे वस्तिनामकस्थाने । मूख त्रि• मुह--ख. मुरादेशः । मढे गायत्रीरहिते सार्थ गायत्री
हिते च । “क्रियाहोनस्य सख ये"ति म तिव्याख्यायां निबन्ध
कार तथार्थ कन या व्याख्यानात् । मूच्छना स्त्री. मुर्छ-युच । “स्वरः संमच्छितो यत्र रागतां प्रति
पद्यते । मूर्छ नामिति नां प्राहुः कवयो पामसम्मया मित्य तो
गानाङ्गभेदे “स्फ टोमवदुपामविशेषम→ ना मिति मावः । मी स्ती• मुच्छे-अः । मोहे, अनिद्रायापि वाटे न्द्रिय व्या
पारशून्यावस्थायां, इवौ च | 'मूर्खाल नि म +अस्त्यर्थे लच् । मूविशिष्टे ।
मच्छित त्रि. मॉ जातास्य इनच । मच्छों युक्त , जे, उच्छिते च । मूत वि मुर्छ-त । मन्विो , मढे, कठिने च ! मूर्ति र त्यस
For Private And Personal Use Only