________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८. ]
मुष छेदने दिवा०पर सकल्सेट । मुध्यति असुघत्-अमोत्रीत् । पुपादिर... यमित्यन्ये । मुष लुण्ठने क्या. पर० विक० सेट । मुष्णाति बमोषीत् । मघ(म)(श)ल पु० मुष कलन् | पृ० घस्य वा सः (शा) वा अयोपे . स्वनामख्याते धान्यादिकण्डन साधने पदार्थे । मषा स्त्री सुष-क-टाप् । धातुद्रायणे पात्रभेदे (सुची)। मषित वि० मुष-क्क । अपहृतद्रव्ये जने । मक पु० सुष-टाप् । पुरुषचिङ्गभेदे अण्डकोषे, (घण्टापारुल) छो'
तस्करे, मामले, च स्वार्थे कन् तत्र व । मुष्कशून्य पु० ३२० । वृषणरहिते राज्ञामन्तः पुररचके (खोजा)। मुष्टि पु० स्त्री. सुष-किच । बडूपाणी, पलपरिमाणे, कञ्चभागे
च । किन् । मोषण स्त्री. । मष्टिक पु. मुध्या कायति कै-क । कंसराजमल्लभेदे । मुष्टिमोषणं प्रयो
जनमस्य कन् । स्वर्ग कारे । मुष्टिकान्तक पु० ६ त• । बलदेवे तस्य मुष्टिकासुरहननात्तथा त्वम् । मुष्टिन्धय पु० सुष्टि धयति धे-खच मुम् च । बान्त के ।। मुष्टिवन्ध पु० मुष्ट बखो यत्र । संयहे । त• । मुष्टिबन्धने । मुस खण्डने दि.पर सक. ऐट । सुस्पति अमुमत् ग्रामोसीत् पुषादि
रयमित्यन्ये । सुस(घ)(श)लिन पु० सुम(घ)(ग)लअस्त्यर्थे पनि । बलदेवे । मुस (घ)(ग)शल्य वि. सुस(घ)(ग)लेन मेध्यः यत् । सुषलवेध्ये । मुस्त संहतौ चु० उभ० सक० मेट मुस्तयति ते. अमुसुस्तत् त । मुस्त पु. स्त्री. सुस्त अच स्त्रीवे टाप । मुस्तके । (मुता) स्वार्थे
___ कन् । अवैव अस्त्री. । स्थायरविषभेदे पु. । मुस्ताभ न० मुस्ते व भाति भा-क । (नागरमथा) सुस्तकभे दे। मुह मोहे वैचित्त्ये दि. उभ० अक० सेट् । मुहाति अमुहत् मोहिता,
मोग्धा, मोढा।
For Private And Personal Use Only