SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८८ मुन्थ गत्यो खा पर. सन सैट का वेट | सुन्धति असन्चोत् । मुन्था स्त्री• ताजप्रसिझे नम्मावर्षावधि पकैकवर्षे बग्नत एकैकराय____ मरे लग्नय गतिभेदे | मुथहाप्यन । मुन्यन्न न० सुनियोग्यमनम् । नीबारकन्दादौ । मुसुक्षु वि. मोन मिष्य : सुच-मनु-उ । मोक्षेच्छावति । संसारबन्ध माभावेच्छावति । यतौ पु० । मुमूचान पु० मुच-कान पृ० दीर्घः । मेघे, “समवरि त्रि. । 'द्रुप दादिव मुमचान इनि वेदमन्त्रः । मुमषु वि. म तुमिच्छ : म-सन्-छ । यासन्नमरण । मुर वेटने तु. पर. सक० सेट् । सुरति अमोरीत् । मर पु० सुर-क । दैत्यभेदे, 'पार्थ नाथ विषन मुर'मिति माधः । मर पु० सुर-क | वेदने । खनामख्याते गन्धद्रव्ये स्त्री० टाप । मरज पु० मुरात् बेष्टनात् जायते जन-ड । मृदङ्गे वाद्यभेदे । मुरजफल पृ० मुरज इव फलं यस्य । पमसरच्छे । मृदङ्ग फलादयोऽन्यत्र मररिपु पु० त० । विष्णौ । मुरारितरनयनादयोऽन्यत्र । भरला स्त्री० मुर लाति ला-क | नर्मदायाम् । 'मुरलामारतो तेति" रघुः । वंशीनाम्नि वाद्ये गौरा• खीम् ।। भरलीधर मुरली धरति -च्छच । श्रीकण, सुरजीवादनादयोऽस्यत्व । मच्छ भोहे सुधौ च भ्वा पर सक० सेट् । मूर्च्छति अमीत् । भावे न। मर्तम् मच्छिा तम् । मुमर पु. सुर-क | पृ. हित्वम् । सुषाम्नौ, कन्दर्पे, सूर्याश्वे च । मुर्व बन्धे स्वा. पर सक० सेट । मति अमति निघायामनिट । मल रोपणे १०उभ सक सेट । मानर्यात ते अनसुलत् त । मुशटी स्त्री० मुघ-काटच गौ कोष पृ० । सिनकङ्गौ । मुश (म)लो स्त्री० मुघ मुस या अलक ए• घस्य शः गौरा हीष । . तालमायाम् वल्लयाञ्च खार्थे कन् पल्लयाम् । मष बधे भा•पर मक सेट । मोप्रति छामोषीत् । ७५ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy