________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८८
शिल्पलिपिलिपिलेखनसम्भवा । गुण्डिका धुणासम्म ना लिप: पहधा मता” इत्य तलिपिमध्य लिपिमेदे, 'तन्त्र प्रसिद्दे योराचारसेव्ये पृथुकास्तण्डु ला भ्रष्टा गोधमच णकादयः । तस्य नाम भवेन्मु दे” न्य क' पञ्चमकारादिद्रव्यभेदे, देवविशेषाराधनयागुल्यादिसनिवेश
विशेषे 'म द्रामक्षगुणमिति तन्त्रम् सङ्कोचे च । मुद्रालिपि स्वी० मद्रया लिपिः । पञ्च धा विभक्तलिपिमध्ये लिपिभे दे
( छापार अक्षर )। मुद्रिका स्त्री० भदव च द्रा बा म दा कन् । स्वर्ण रौप्यादि निमि ते ___ अङ्ग लिस्थे अङ्क नसाधनयोग्ये पदार्ट । मुद्रित त्रि• मुद्रा जाताऽस्य इतच । अप्रकाशिते, अङ्किते च । मुधा अव्य० मुह का ४• इस ध: ( मिथ्याशब्दार्थे । मुनि पु० मन इन् ट ० उक्वम् । नुःखेष्वनुहिग्नमनाः सुखेघ विगत
स्साहः। वीतरागभयक्रोधः स्थिरधीमुनिस्च्य ते. इत्य क्तलक्षणे स्थिरचित्ते वीतरागादौ जने । ते च मन्वनि विष्णु हारीतादयः।
सप्तसंख्यायाञ्च । मुनिखजूरो स्वी• ६२० । सनरीभेदे । मुनिच्छद पु० मुनिसंख्याताः सप्तसंख्याः छदाः प्रतिपर्ण यस्स! सप्तच्छदे
(बातिम)। मुनिता पु० मुनिरगमनामकारः वकचे। मुनिद्रुम • मुनिनां प्रियो समिनामको वा दुमः । श्योगावले वक
वृक्ष च। मुनिपुत्रक पु० मुनेः पुत्रः संज्ञायां कन् । दमनकहच , सञ्जने
च । ६त । ऋषिसते। . मुनिपुष्य न० मुनि मख पुष्पं मोमो भीमसेनवदुत्तरपदनोपः । .... वकमुष्मे । मुनिभेषज न० मुनीनां भेषजनिक हरीतक्या अगल्ये मुनौ, भोज
नाभावे च । मुनोन्द्र पु० मुनिः इन्द्र इव । बुझे । ७२० । अपि ।
.
For Private And Personal Use Only