________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८८७ ]
मुण्ड पु० म० मुडि-कम्मणि घञ् | मस्तके, वोले, मुण्डायसे च दैत्य
भेदे नापिते, स्थाणुवच च पु० | मुण्डिते त्रि•| महात्राव
णिकायां, मुण्डरीकायाञ्च स्त्री• टाप् । मुण्डक पु० मुण्डयति मुडि-णिन्-एव ल नापिते । मुण्ड् चणक पु• मुण्डचणकाव । कलाये । मुण्डन म° मुडि - भावे ल्यट । केशच्छे दे वपने । मुण्डकल पु० मुण्ड शिरय फलम्स्य । नारिकेले । मुण्ड गालि पु० मुण्डः कशून्य : शालि: । निःशूके शालि भदे । मुण्डायस न० मुण्डमयः अच् समा० । लौहमे दे । मण्डितिका स्ती. मुण्डि-इत खाध कन् अत इत्वम् टाप । (मुण्डा
री ) वृक्ष भेदे । मुण्डिन् 'पु• मुख्यक्ति मुडि-पिच् णिनि । नापिते । मुण्डोरी स्त्री० मडि-ईरत् गौ० डोष् । खनामख्खाते वृक्षभेदे । मुद समाजने चु० उ०मक• सेट । मोटयति ते अमभुदत् त । मुद हर्षे भ्वा० प्रा० अक• सेट । मोदते अमोदिष्ट । सुद(दा) स्ती• मुद०सम्प० किप वा टाप । हर्ष, लायमाणोषधैा च। मुदिर पु० मुद-किरच । मेघे, भेके च । कामके वि० । मुग पु० सुद-गक् नेट । (मुग ) कलायभेदे, पच्चिभेदे, जलकाके च । मुगपर्णी स्त्री० मुद्गखेव पर्ण मस्याः । ( मुगानी ) वनमुहे । मुहर न० मुदं गिरति म-अच् । मल्लिकाभेदे, चोष्टभेदने, ( मुगुर )
पुष्पजे, कारटक्ष, ( कामराङ्गा) च पु० । स्वार्थे कन् । त.
बव। मुहल न० मुदं गिलति स्ट-अच् रस्य लः । बनणे, रोहिष टणे
च | गोप्रियटणे प्रवरकारके मुनिभेदे, नपभेदे च पु० | मुगष्ट पु• मुह स्तकति प्रतिवनाति तक-ड ४० घत्वम् । वनम हे ।
अन् । मुङ्गष्टकोऽप्यन । मुद्रा स्त्री• मुद-रक् । प्रत्ययकारिण्याम, ( मोहर ) अङ्गुलिस्थे । मु
द्राडून युक्ताङ्ग लीयके, स्वर्ण रौप्यादितङ्कायाम् अप्रकाये, भलिपिः
For Private And Personal Use Only