________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८६ }
मुखा स्त्र पुं० मुखमेवास्त्रं यस्य । कर्कटे । मरय त्रि. मुखे प्राद्य भवः यत् । प्रथम कल्ले, च। मुग्ध त्रि० सुह-न | मढे । मोहयति अन्तर्भूतखय मुह-कर्तरि क ।
सुन्दरे । नायिकाभेदे स्त्री० । . मुच दम्भ शाक्ये वा० अात्म° सक० सेट् | मीचते अमोचिष्ट इदिद
प्ययम् । मुञ्चते । मुच त्यागे चुरा० उ० सक० सेट् । मोचयति-ते अमुचत्-त । मुच त्यागे तु. सुचादि. उभ• सक. अनिट् । सुचति-ते अमु
चत् अमुक्त।
कर्म कर्तरि अकर्मक: ‘मच्यते सर्व पापेभ्य, इति पुराणम् । मुचकुन्द पु. मुच-कु सुक्षुः कुन्द एव । स्वनामख्याते पुष्पक्ष, टप
मुज ध्वनौ अक० मार्जने सक० वा चुरा०पने भ्वा० पर० सेट् । मो
जयति ते मोजति अममुजत्-त श्रमोजीत् । इदिदप्यलार्थ ।
मुक्जयति ते भुञ्जति अमुमुञ्जत्-त अमुञ्जीत् । मञ्ज पु० मुजि-अ । (मुज) रज्ज साधने तृणभेदे । मुञ्जकेशिन पु० मुझइव केशः अस्यस्य इनिः। विष्णौ । मञ्जर न. मुजि-बरन् । शाल के । मुट मर्दने भ्वा०. पर • सक. सेट इदित् । मुण्ट ति अमुण्टीत् । मुट क्षोदे वा चु०उभ• पक्षे वापर. सक. सेट । मोटयति ते
मोटति अमूमुटत् त अमोटीत् | मट जोदने कामे च तु कु०पर०स०सेट, । मुटति अमुटीत मुमोट मठ पलाय ने भ्वा० प्रा० अक० सेट् दूदित् । मुण्ठते अमुण्ठिष्ट । मुड के शादिच्छ दे मई ने च भ्या• पर० स० सेट् इदित् । मुण्डति - अमुण्डीत् । मड मज्जने भ्वा० प्रा० अ०सेट इदित् । मुण्डते अमण्डिष्ट । सा प्रतिनाने तु. पर सका० सेट मुणति अमोणीत् ।
For Private And Personal Use Only