________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८८५ ]
मुखपूरण न० सुखं पूरयति पूर-ल्यु । गण्ड पमितजलादौ। त्रि. मुखप्रिय २० मुखं प्राणाति प्री-क उप० । लवङ्ग मुखरोचक मात्र मुखभूषण न मुखं भूषयति भूध-ल्यु । ताम्ब ले । मुखमण्डने वि० मुखमण्डनक पु० मुखस्य मण्डन मित्र इवार्थे कन् । तिल कहने ।
त० | स्वार्थ कन् मुखभषो न . | ५ ब० कम् । मुखभूषके वि. मुखमोद पु. मुखं मोदयति मुद-णिच् अग् । शोभाञ्जने । मुखर त्रि० मुख सुख व्यापारं कथनं गाँत प्रादत्त करोतीति यावत
रा-क | अपिप्रयवादिनि अग्रवादिनि : मुखरतबहन्यते इति
हितोपदेशः । काके, शझे च पु० ।। मुखरित वि. मुखर याचरति मुखर+कि-क्ल । शब्दायमाने । मुखलाङ्गल पु• मुखं लागल मिव भनिविदारकं यस्य | म्यूकरे । मुखवलभ पु० त० । दाडिमटने तरफलस्य मुखप्रियत्वात् । मुख
प्रिये त्रि! मुखवाचिका स्ती. मुखं वाचयति अजाडोंकरोति सेवनात् वच णिच
। अम्बष्टायाम् । मुखवास पु० मुखं वासयति सुरभीकरोति अगा। गन्धटय, क'
रादौ च । मुखवासन पु० मुखं वासयति वासि-ल्य । मुखसौरभकारके गन्ध ।
तति वि० । मुखविष्ठा स्त्री मुखं विठेव दुर्गध यस्थाः । तेल पायिकायां तन् -
खस्मार्थ मात्र हि द्रव्यान्तरे दुर्गन्धो भवति ।। मुखव्यादान न० वि+या+दा-ल्य ट ६त । मुख प्रमारणे । मखशोधन न० मुख शोधयत शुष-शि-ल्य त्वचे (दारचिनि)
कटरसे पु. 1 मुखशोधिन्पु ० मुखं शोधयति. शुध-णिच् -णिवि । जम्बीरे । मखस्राव पु० सपति -गा. ६ त । तालाख्ये मुस्खस्यन्दिजले । मुखाग्नि पु• मुख मेवा ग्नातल्य यापदानेव दाहकत्वात् यस्। विशे,
दावानले च।
५..
For Private And Personal Use Only