SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ८८४ ] बणिज्य या हेमादियोपदेवेन मुक्ताफलम चोकरदिति तद् पन्धान्त श्लोक मुक्तालता ती सुकया लतते । सुजाहारे । मुक्तावली स्त्री० मुक्ताया श्रावनो हारमेल । लाहारे । ईत । सुः कात्रेणी, भाषा. परिच्छदयत्व टोकायां सिद्धान्तमन यल्यां च । .. मुक्तास्फोट पु० मे० स्फ बाते विदीर्थ ते स्फोटः मुनाये स्फोटः । रातो। मुक्ति की सुई-लिन् । मोचने संसारबन्धनसहित्ये मतभेदेन अात्य... निकटुःखनिहत्तौ, ब्रह्मस्वरूपावाप्तौ च देहेन्द्रिमाभ्यामात्मनो बन्ध शून्य त्वे च । मुक्तिमण्डप पु. सति पदो मण्डपः शाक. "कायोस्थ जगन्नाथ त्रस्थे च मण्डपभेदे तीर्थे । - [सिसके ।। मुक्तिमुक्त पु० मुक्तर्मोचनं तेन मुक्तोरहितः संश्लिष्ट पूति यावत् । मुख. न० खन-अच् डित् धातोर्मुट च । 'प्रजासना यतः खातं तस्मा दाहुर्मुखं बुधा इत्युक्त देहावयवभेदे । 'अोष्ठौ च दन्तमूलानि दन्तजिह्वा च तालु च । गलो गलादि सकल सप्ताङ्ग मुखमुच्यते" इसके गलादिसप्तात्मकावयवति वदने । टहस्य निःसरण वर्मनि, हट्टमण्डपादेः प्रबेशनिर्गमे, प्रारम्भ, उपाये, नाटकादौ सन्धिभेदे, नाटकादिशब्दभेदे, बाटो, प्रधाने, शब्द, नाटके बेदे च । नकुचट्टा पु० ( डेश्रो ) । मुखगन्धक पु.. मुखस्य गन्धो यस्य सेवनात् कम् । पलाण्डौ । मुखचपला स्ती० श्रार्थावान्तरे छन्दोभेदे । । मुखजपु० ब्रह्मणो मुखाज्जायते जन-ड । विप्रे, ब्राह्मणोऽहमख - मासीदिति श्रुतिः । . [ण्डौ । मुखदूषण पु० मुखं दूषयति सेवनात् दुर्गन्धेन दूध-णिच् ल्यु । पला. मुखधौता स्त्री० मुखं धौतं यया धाव-क्त जठ पर नि० । ब्राह्मण__वधौ (बामनहाटि)। मुखनिरीक्षक लि. मुखमि सराय निरीक्षते. एव ल । अल से स. हि अयोयदि ख कृत्य कुर्थात् तदा नाहं. करोमोत्याशयेन इत. . . रमुखं निरीक्षमाणः खकार्य न प्रवर्तते । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy