________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८३
मोव मुद्रीभवने भ्वा० पर• प्रक० सेट् । मीवति अमीवीत् । मु पु० मोचयति जीवान एवं सच ड | महेश । 'मुकदक पु० सुदः सुदे कन्दो यस्य कप ४० सुदो दलोपः । पलाण्डौ । मुकु पु० सुच-कु ४० चस्य कः । मोशे, उत्सर्गे च । मुकुट पु० मकि-उट ट. शिरोभषणे । .. मुकुन्द पु० मुकुं ददाति दा-क ४० मुम् । 'सुकुमव्ययमान्नश्च निम्बाल
मोक्षवाचकम् तद्ददाति च यो देवः मुकुन्द स्तेन कीर्तित" इति निरु.
के विष्णौ। मुकुम् अव्य • मकि उच् प० । निर्वाणमोजे । मुकुर पु० मकि उरच ४० । दर्पणे, बकुलन कुलालदण्ड, मलिका
, कोलीवच, चोरके च । मुकुल पु० न० मकि उलच् प० । ईप्रतिकाशितकलिकायाम् देहे, श्रा
मन च । मुकुष्टक पु. मुकुलोत्सर्गस्तं स्तकति सक-अच् प० घत्वम् | वनमुह
( मुगानी)। मुकूलक पु० मकि-उलच कन् । दन्नि क्ष। मुक्त लि• सुच-त । त्यक्त , प्राप्त मोने, आनन्दि ते च । मुक्तरसा स्ती० मुक्को रसो यस्खा। रास्नायाम् । मुक्तसङ्ग त्रि. मुक्तः मङ्गोविषयासक्तिन । त्यतसर्व विषयामङ्ग । परि
प्राजके पु० । मुक्त हल वि. सतत: दानाय प्रसारितः न व इति यावत् हस्तो येन !
बड़दानशीले । मुक्ता स्ती• सुच-त । रानायाम् ( मति ) एक्लिने रत्न हे च । । मुक्तापुष्प पु० मुक्त व शुन पुष्पमस्य । कुन्दने ।। मुक्ताप्रसू स्ती० मुक्तां प्रसूते प्र+सू-किप ६त । शुक्तौ। मुक्ताप्रालम्व पु० सतया मुक्काविशिष्टतया मालम्बते अच् । मुक्काहारे। मुक्ताफल न० मुक्ता फलमिय । मौक्तिके, लवली फले, (कोयाड़) कर्पू
रे, वोपदेवकते भक्तिप्रधाने अन्यभेदे च 'चतरेण चतुर्वर्ग चिन्तामणि
For Private And Personal Use Only