SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८२] समर्थ स ० टन् नि जुट् । विषयेन्द्रियमन्निकर्षजन्ये प्रत्यक्षरूपे ज्ञाने | अर्श आद्यचि तविषये वि० । अपणी स्त्री० न पर्णान्यपि भोजन यस्याः । हिमाद्रिजायाम् तपसि स्थितया तया पगी स्थाप्यमोजमात्तयात्वम् । पर्यापून्ये लि० ।। अपर्याप्त लिपरि+आप-क्त न० त० | असमर्थ, अप्तम्प च । [च । अपलाप पु . अप+लप-धज । सतोऽप्यसत्त्वं न अमरूपे अपङ्ग मणि अपवरक न० अप+ -ञा० संज्ञायां व्युन् । वा ग्टहे । अवर्ग ए० अप+ज-भावे घज । दाने, निर्वाणमोचे ,फलसाधने, मानौ च अपवर्जन न० अप+ज-भावे ल्य ट । दानादावपवगार्थ । अपवर्तन न अप+यत-णिच्-भावे ल्य ट् । परिवर्त्त ने, वक्रीकरण', अङ्कशास्त्र प्रसि भाज्यभाजकयोरुभयोरपि तुलारूपेण केनचि दङ्केन विभाजने च । अपवाद पु अप+बद-भावे,घञ । निन्दायाम्, अाज्ञायाम,प्रणये, विश्वासे, विश प्रविधिको बाधके, वेदान्तप्रति रङ्ग प्रतिभातस्य रज तस्य रङ्गमा त्ररूपतालाम' च । अपवारण न० अप+7-णिच-नन्द्या . लुट । अन्तर्भाने । अपविद्ध त्रि०अप+व्यध-क्ल । त्य, प्रत्याख्याते, प्रतिक्षिप्ते, “मातापिट भ्यासत्कृष्ट तयोरन्यतरेण वा । य एवं परिग्टहीयादप व वः स उच्यते" इत्युक्त रूपे पुत्रभेदे च । अपवित्रा स्त्री अपगत विष यस्याः ५ब । विषहारिण्याम् । अपरत्त पु० अप+त-क्ल । पराङ्मुखीभूते । अपशब्द पु. अपक्कटः शब्द: प्रा० स० । संस्कृत भन्ने शब्द “तएव श. लिवकलाप्रमादालमतादिभिः । अन्यथोच्चारिताः शन्दा अब्दा दूतीरितः” इतिहर्यु नदिशा संस्कृत शब्द एव अन्य थोच्चारणादसाधुत्व गते भाषाशब्दे । [वि. । अपोक पु० अपगतः शोको यस्मात् प० । अशोकहो । गोकरहिते अपष्ट, अन्य ० अप श्या- घत्वम् । निर्दोघे, शोभने, विपरीते च । प्रतिकूले, विरुद्धार्थे च वि. ! काले पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy