SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .org Acharya Shri Kailassagarsuri Gyanmandir [८८२ 1 . मिहिर पु० मिह-किरच् । सूर्ये, अहो, , मेघे, बायौ, चन्द्र, विक्रमादित्यसमा पण्डितमेदे च । मी बधे दि० प्रा० सक. अनिट् । मीयते अभेष्ट । मी बधे क्या० उ० सक० मेट् । मोनाति भीगीते कामासीत् । अमा स्त । कमीनः । मौ गया मत्याच वा चु० उ. पचे न्या. पर० सक सैट् । माययवि. ते मयति अमीमत्-त अमेषीत् । मौढ नि• मिह-क। मूलिते। मोष्टम पु० मीडस्+तम नि । शिके । मौढवस पु० मिह-कस नि । शिवे । मौन पु० मी-नक् । मत्स्ये, भेषादितो हादश राशौ भगपटवतारभेदे च । मोनकेतन पु० मोन: केतनो यस्य | कन्दपै । मीनध्वजादयोऽध्यत्व । मीननेता स्त्री० भीमस्य नेलमिय यन्थिरस्थाः । गण्डदूर्बायां मीना. चोत्यादयोऽध्यत्व । मौमाण्डा स्त्री० मीनस्साहस्तदाकारा रेणुकाऽस्त्यस्य अच् गौ० डीष । . शर्करायाम् । चङि न हवः । मोम शदे अक० गतौ सक० भ्वा० पर० सेट् । मीमति अमीमीत् । मीमांसक पु० मीमांसा वेत्त्यधीते वा वुन् । मीमांसाशास्त्रज्ञ, तदध्ये... तरि च । मान-स्वार्थ सन् एक ल । सिद्धान्तकारके। मौमांसा स्ती• मान-स्वार्थे सन छ । विचारपूर्वकतत्वनिर्णये तत्प्रति पादकग्रन्थम दे च स च यन्य: कर्म ब्रह्मविषय भेदेन विविधसल - कर्मकाण्डविषयसंशयनिवारण प्रतिपादको पन्थो जैमिनिप्रणीत: सच पूर्व मीमांसात्वन प्रसिद्ध ब्रह्मविषयसंशयनिर्णायकश्वरमः सच वेदान्त त्वेन प्रसिद्धः ।। [ह्रखः । मोल निमेधे भ्वा० पर० अक० सेट् । मोलति अमीषीत् । चङि वा मौलन न० भोल-ल्युट । मुद्रयो, सोचने च । मालित वि० मील-न । अप्रफुल्ले, मचिते च 'मीलितं यद भिरा मताधिके, इदि काव्यप्रकाशः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy