________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८८१ ।
मिव सेके भ्वा० पर• सक० सेट इदित् । मिन्वति अमिन्वीत् ।.. मि ध्वनी कोमे च तु० पर० अक० सेट । मिति कामेशीत् ।। मिशि ( शी ) स्ती० मिश-इन् वा ङोप । मधुरिकायां, ( मौरी )
शतपुष्यायां, ( सलफा) नटामांस्थाच। छात्र ए० मिधि-मिषी ___ मिसि-मिसी इत्यादयः । उक्ता थे छ । मिथ ( स्त्र ) योजने अद० चु० उम० सक० सेट् । मिश्र (स) यति-ते!
अमिमित्र(स)त् त । मिश्र त्रि. मिश्र-अच् । संयुते उत्तरपदस्था श्रेष्ठार्थे । यथा भार्य
मिश्राः । गजजातिभेदे, ज्योतिषोत, कृत्तिकाविशाखा नक्षत्रग
च पु० । मिश्रकावण न मिश्रकनामक वन पूर्व दो? गत्वञ्च । इन्द्रोद्याने । मिश्रपुथा स्त्रो० मिश्र पुष्य यस्याः अजा • टाप् । मेथिकायाम् । मित्रवर्ण म. मिश्र चित्रो वर्णो यस्य । ष्णा गुरुति । मिश्रितपर्ण त्राले त्रि
। क्याम् ।
.
Po..
MERA
PEL
मिश्रवणं चित्तरूपान्वित फातं यया: 1 वाता
मिश्रव्यवहार पु. लोलावत्यु के गणम दे । भित्रिता स्त्री॰ मित्रिता चैव विने या मिश्रित स्तु संक्रम' इत्य क्त'
कत्तिकाविशाखानक्षत्रकाले रविसंक्रमणे । मिश्रेया स्त्री० सिथ अच् मित्रा ईयते ई-गतौ यत् एय कर्म० शक० ।
__ मध रिकायां ( मौरी ) शर्तपुयायाञ्च ( सुलफा ) । मिब मंचने बापर० सेंट मेधति अमेषीत् ( का वेट् ।। मित्र पराभिभवे छायाम् तु. पर० सक० सेट् । मिषति अमेषीत् । मिष न० मिष-क । छले, सईने पु०। मिषिका स्त्री० मिनी-कन् । जटामांस्याम् | . मिष्ट वि० मिष-न । सिक्त, पईि ते च | मधुररसे पु० तहति वि. मिह से चने भ्वा० पर० स० अनिट् । मेहति अमिचत् । मिहिका स्त्री० मिह-केन अत इत्वम् । नौहारे ।
For Private And Personal Use Only