SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८० ] मिथुन न. मिथ-उनम् विच । खोपुंसयो: मेषादितस्थ तोये राशौच। मिथ्या अव्यः भिथ-क्यम् । अयथार्थे असन्ये । मिथ्याष्टि स्त्रो मिथ्या-सफलखापि अफलत्व न दृष्टिः | नास्तिकता.. या सफलस्यापि वैदिककमणो निष्फलत्वज्ञाने । मिथ्याविरसन न. मिथ्या मिरसते नेन निर्+अस-क्षेपे कर ल्युटे । शपथे। मिथ्याभियोग पु० मिथ्याभूतेमास काभियोगः राज्ञोऽन्निके वेदनम् अभि-युज-धज शतं मे धारयतीत्यसत्यसका राज्ञोऽन्ति के अ भियोगे । मिथ्याभिशंसन न० मिथ्याभतेनासत्य नाभिशंसमम् अपवादः । त्वया वर्णमपहृतमित्यपवादकथने । मिथ्याभिशाप पु० मिथ्याभूतेनासत्ये नाभिशापोऽपवादः । मिथ्यापयादे । मिथ्यामति ती० मिथ्याभूतस्य पतिः मन-क्तिन् । भ्रान्तौ अतइति. महत्व न जाने। मिथयोत्तर न० कर्म व्यवहारे 'मियतत् नाभिजानामि तदा नत्र न. सनिधिः । अजातश्चास्मि तत्काले इति मिथ्या चतुर्विध"मित्य क. कारे, उत्तरभेदे, ( मिथ्योत्तरे पूर्व वादे ) इति स्मृति: 1 मिद बधे मेधायाञ्च भ्वा० उ० रुक० सेट् । मेदति-ते अभेदीत् छ मे दिष्ट | चडि न हखः। मिद ने हे वा० आ• लुडि प० अक० सेट् । भेदते अभिदत् भावादौ के भिवं मेदितम् ।' मिदमोहे वा चु० उभ. पजे भ्वा०प० अक० सेट् इदित् । मिट्यति। - अमिन्दत्-त । पने मिन्दति अमिन्दीत् । मिद ने हे दि० पर०. सक० सेट् । मेद्यति-ते अमिदल अनेटीत् ! क्र. • मेदित मित्रम् । मिद नेहे चु० उभ० सक०, सेट् । मेदयति-ते अमीमिदत्-त । मिल थे तु० उम० सक० सेट् | मिलति अमेलीत् अमेलिष्ट कुटादि रमित्य के तेन अमिलोत् ल्य टि मिलनम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy