________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८७ ]
माहित न ० महिष्या रदम् अण् महिषीदुग्धादौ महिपय दम्
अम् । तचङ्गादौ त्रि। माहिय पु० महिघ्या भवः व्यञ्। शत्रण वैश्यायासत्पने सङ्क
रजातिभेदे । माहेन्द्र पु• महेन्द्र स्थायम अण । ज्योतिषोक्त महेन्द्रादिसम्ब धिनि
दण्डभेदे । पूर्वस्यां दिशि, इन्द्रपत्त्यां, गवि च स्त्रो० डीप । माहय पु० मया अपत्यम् महो । मङ्गले नरकासुरे च स्वीगव्यां
___ स्त्री० डीप । . माहेश्वर वि० महेश्वरादधिगतम् ततः छागत अण् महेश्वरत:
प्राप्न । यतिक्तायां स्त्रो० खीप् । तस्य दम् अप । 'माहेश्वरी
वृषारूढ़ा, इत्य के माटभेदे दुर्गामात्रे स्त्रो०डीम् । मि ने स्वा० उभ० सक० अनिट् । मिनोति मिनुते अमासीत् अमा- .
स्त । वि मप च मिनिमम् । मिच्छ बधे भ्वा० पर० सक० सेट । मिति अमिच्छीत् । मित लि. मि मा-चा-क्त परिमिते, शब्दिते. अवच्छिन्ने, जिने च । मितङ्गम पु० मितं परिमितं स्टु-गच्छति गम-खच च च | गजे
__ परिमित गामिनि त्रि. । मिनद्र पु० मितं दाति प्रति वा कु नि । समुद्र। [धके लि०॥ मितम्यच पु० मितं पचति पच-खच् सम् च । कपणे । परिमितपामिति स्वी• मा-मि-धा तिम् । ज्ञाने, माने, अवच्छ दे, विक्षेपे च । मित्व न• मिति नियति मिदन । स्नेहान्विते सुहृदि, राज्ञां वि
प्रयानन्तरित न्ट पाट्तिरथिन् राजमि तयोई योरपि मध्यस्थन्टपं
स्य राज्यहरणरूपैककार्य करत्वात् मित्त त्वम् । मि-। सूर्ये । मित्रयु पु० मित्रं याति या-कु । मित्ववत्मले । मिथ बधे मेधायाञ्च सक० भ्वा० उभ• सेट । मेथति-ते कामेथीत् अ
मेथिष्ट । चडि न हखः । मिथस् अव्य. मिथ-अमुन् । रहसि, अन्योन्यस्मिनित्यर्थे । मिथिला स्त्री. मिथ - किलच । स्वमामख्यातायां राजधान्याम् ।
For Private And Personal Use Only