SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८७८] भावभक्त बलि पु. भामिश्रित मनमेवबहिः पूजोपहार द्रव्यम् । माषभित्रिते भनपे पूजोपहारे ।। माषवर्धक पु० मा भाषपरिमित' स्वर्ण वर्ष यति बाझिमत्ति अप - हरति ई-शेने व ब । खर्णकारे । माघीण पाषाणां भवनं चल रूम्। भाबोलिभवन योग्य खेले । त् । माध्यमप्यत्र । मास १० भाति परिचित समस्या कालम् मा-असन् । चन्द्रे : नियदिनात्मकवावरूने भासे च। मास पु० माएर अण । चन्द्र विशहिनामके काले च । स च सौर सावनचान्द्रनवलभेदाचवधिः । मासचन्द्रमकायम् अय् चान्द्र 'मामे तु मुख्यः । मस्यते परिमीयते मम-परिमाणे करण बञ् ..पञ्चरात्मके पदाणे भाष साथै कन् नव। . मासन • भासं नवति मी-छ । सोमरानीबतायाम् । मांसप्रमित पुरमा प्रभातमारबः । प्र+मा-न। काला: रति , । प्रतिपञ्चन्द्र। [मयः । मासर पु०मस-परिणामे घमास परिणाम राति रा-क । भक्तमासान्त पु० मासस्य सौरस्य चान्द्रस्य वान्तः अवमानम् । मामाव साने संक्रान्त्यादौ । मासिक वि. भास भवः कासार । नासमवे, मनोहन मतप जातीथतिकी, प्रतिमाशम् अमावस्याबाब बारे म. । "मासिकामि वकीयेविति तिः । “पितृणां भाषिक श्राहम न्याहार्य विदुर्घधा रति मतिः । माम अव्य. मर-विच भए । निवारण। माह माने मा० उम० स०पेट माहति ते बमाहोल बमाहिए । साहाकुल लिहारे पापा महायोगे । सञ् । महा. ___ कुलीनोऽयत्र । नाहान्य न • महात्मनो भायः ध्यन । महिमनि मन्त्र । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy