SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८७७). मालिक पु. भाला निर्माण शिसमय ठन् | मालाकार जानिये पक्षिभेदे, रञ्जके च । माल्य कारके च नि । मालिका स्त्री० मालेध कन् बत लम् | मम्मलिकायां, पीवाल करण, नदीभेदे खरायां बतखाम्, । पुण्यामाग्र, पम्पा क्षमालिकाम्मोजति लक्ष्मीध्यानम् । . मालिन् पु० माला शिल्प मल्यस्य इनि । मालाकारे, माल्यवति त्रि० मालाकारपत्त्यां पञ्चदशाक्षरपादके, छन्दोभेदे, गौर्थाम् चम्मान गा, मन्दाकिन्या, कण्वाश्रमान्तिकस्ये नदीभेद अम्मिशिया दुरालभायां च स्त्री• डीम् । माल स्त्रो० मल-उग्ण । पत्रलतायां (पानेखता) मार्थाच । मालुधान पु० मा रिय पत्रसव धीयतेऽसौ धा-कर्मणि खुट् । (मालु पासाप) सर्पमैदे । लताभेद सी. डीम् । ... मालर पु मां लक्ष्यों परेषां लुमाति लू - रक् । विले, कपिणे । मालेय वि० मालायां साधुः - ठक् । मातारचमानिये। माख्य न० मालार्य हितं यत् । पुष्ये । खाणे बान । मध्यमाणानाम, ____ मूइिंस्थायां पुष्पमालाबाद। माल्यपुष्य पु० माखायै हित पुष्यमला। शवा शेषपुष्पग्राम स्त्री० ___ डीप । खार्थे कन् । तलव ।। माल्यवत् बि• माख मास मतप, माल का । माल युके केवमादिबायो बाभूते पतिदे, सशराक्षस प्रवे रावणमलिपि . राक्ष माशब्दिक लि. मेति शब्द निधैधाय करोति ।। शिषधकारके । माष पु० मघ-संज्ञायां धञ् । (भाषकला) ब्रीहिद ‘दशाई गुमं प्रवदनि माघभित्यु के गुचभिःनिर्माण अन्य क्लो परिमाणमोद। माषकलाय पु० माषाख्यः कलायः । स्वनामस्माते श्रीहौ । भाषमाँ सी० मानव पर्णावया ने मामाने । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy