SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir L८७६] मार्ष पु० मष- क तमः खार्थे अण् । तण्डु लीयंशाके । माधि स्त्री. मृज-क्तिन् । शोधने । माल पु० मल-संज्ञायां च । "भिल्ला किराताचे"न्य ते जातिभेदे । मालक न. मल-एष ल । स्थापद्म (माला) मारिकेल पालभेदे च । मालती स्त्री. मां लची शोभा वा लतति बेहते लत-अण डीप । जातीलतायां, युवत्या, काकमाच्या, नदीभे दे, विशल्यायां, ज्योत्- . सायांनिशायाञ्च । मालतौरज पु० मालत्या नदीभेदख तीरे जावते जन-ड। टङ्कणे ठणे (सोहागा) मालतीतीरभवादयोऽप्यन ।। मालतीपत्नी एला • माल त्यातनामकजात्याइव पलमस्याः । जातीपत्त्रयाम् ( जयत्री)। [फले । मालतीफल न० मालत्यास्तवामकजात्याः फलम् | (जायकल) जातीमालभारिक वि० मालानां भारोऽस्यस ठन पूर्वपद हस्खः मालानां भारति। .. . मालव पु० अवन्तिदेशे (माल बोया देश) रागभेदे च । मालविका स्त्री. मालवे भवा ठक | बिति ( तेलोडि ) । मालसी स्ती भालं मलनं नटादिना दुष्टत्व स्थति सो-क गौ० डीम् । - केजपुष्टिकारके बच्च, रागिर्याभेदे च । मालाकण्ट पु० मालाकारः बटः कष्टको यख । अपामार्ग । मालाकन्द पु• मालाकारः कन्दो यस। मनभेदे । मालाकार पु० मालां करोति छ-अण् । (माली) वर्ष सङ्करभेदे। माल्यकारके वि० । मालाग्रन्थि पु० मालया ग्रन्धिरत्न । मालादूर्वायाम् । मालाटण न० मालाकारणम् | भूटण । खार्थ कन् । तत्रैक। मालोदीपक न० अलङ्कारोको अर्थालङ्कारभेदे । मालादूर्वा स्वी० मालाकारा दूर्वा । (गाठिदुर्वा) दूर्गाभेदे । मालारिया स्त्री० मालाभतरिट यस्याः ५ ब० । पाबाम् । मालाली स्त्री० मालामलति भूषयति अल-अप डीम् । टकायो (पिडिङ्ग शाके) स्वार्थे कन् । तव ।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy