SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८७५ । प्रमाणम् वाचस्पतये धच्यते । ल्यू । याचके वि० शरे पु० । मार्गण न. मार्ग-ल्युट् । अन्वेषणे याचने, प्रणये च । कर्तरि म.गशिर पु० मृगशिरया युक्ता पौमासी अण मा यत्र मासे पुन . रण । चान्द्र अपहायण' मासि तत्पौर्समाख स्त्री. डोप मार्गशौर्ष पु० साधन मार्गशिरवत् । अपहायणे मासि । तत् पोस्मास्यां स्त्री० डीप । मार्गित वि० मार्ग-त । अन्वेषिते । [अममाजत्-त । माजमार्जने सक. ध्वनी अक• चुरा० उभ० सेट् । मार्जयति ते माज्जन न. माज-ल्य ट | प्रोनादिना निर्मलीकरणे । यु । सवार्थे स्ती• मा च सुरजध्वमौ च । करण ल्युट् । सम्मा र्जन्याम् (झाटा | स्तो० डीप । मार्जारल) ए० मज-पारन वा रख नः | विड़ाले रक्तचिव के खटासे च । ततः संज्ञायां कन् मयुरे। मारिगन्धा खो० मा रखेव गन्धो यथाः। मुजपीभेदे । ___खाथै कन् । तव । मार्जारी स्त्री० मुज-धारक गौ० डीम् । कल र्वाम् सटामजन्तौ, मार्जारयोषिति च । मार्जारौ(ली)य पु० मारि+(ल)स्वार्थे छ, मृज-बारीयक रख खत्वम् वा । विडाले, पुढेच काययोधने | . मार्जित पु. मान-क। शोधिते । दधि-खण्डमधुसर्पिर्मरि— चादिसते, करादिवासिते भयभेदे (रसा) । मार्तण्ड पु० मृते अण्डे भयः पण शक । सः । तस्य च मता. ण्डजन्म ‘मारितञ्च यतः प्रोक्रमेतदण्डं त्वयादितिम् तम अने ! तऽयं मार्तण्डाख्यो भविष्यतीति पुरायोलम् । मार्तिक २० मृत्तिकया निर्मितम् अण् । शरावे (शरा) एमये वि. माईङ्गिक वि० मृदङ्ग तहादन शिल्पमस्य ठक् मृदङ्गवादके । माईव न० मदोर्मावः । मृदुत्व', परदुःखासहिष्ण त याम् द्रवी- भावे च 'अभितप्तमयोऽपि माईवं भजते कैब कथेति रघुः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy