________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८१
टणाति सन्तोषयति प्र-अच् न०1० 1 शत्रौ | अर्वाचीने, भिन्न च त्रि । पश्चिमायां दिशि, ऋग्व दादिद्यायां च स्त्री० । अपरता नि० अप+रन्ज-करिक्त । विरह, अननुकूले । अपरति स्त्री० अप+रम-भावे क्तिन । विरागे, निवृत्तौ च । अपरत्र अध्य० अपर+त्रल | पश्चादर्थ, परकाले च । अपरत्व न० अपरस्य भाव : त्व । (अपर) दूति व्यवहारके न्यायमते गुण
मेदे, तच्च विविध कालिक दैशिकञ्च तल माघादपरः पौष इति
कालिकं, पाटलिपुत्रादपरा काशीति दैशिकम् । अपर पक्ष ए. अपरः शेष : पक्षः कर्म | कृष्णपक्षे । अपररात्र पु० अपर' रात: एक० त० टच । रात्रिशेधे । अपरस्पर न• अपरञ्च परञ्च ६० पूर्व पदे सुश्च । क्रियासातत्य सन्तते
करूप क्रियाकरण । अपराजित पु. परा+जि-क्त न० त० । शिवे, विष्णौ, कटषिभेदे च ।
पराजितभिन्न वि० । दू यां,खनामख्यातायां लतायां, दुईयां,
शफालिकायां, जयन्तीया, असनक्ष. शङ्खिनीयक्षच स्त्री० । अपराहपृषक पु० अपराधो लच्यात् च्य तः टपत्को वाणो यस्य
अप+राध-क्त ब० । लक्ष्याग्राहिमायके धानुक । अपर(ध पु० अप+राध-भावे घञ्ज । व्यकाऱ्यांदिकरणको दोघे । अपरान्त पु० अपरखा अतः । पाशायदेशभेदे | तहशवासिनि त्रि। अपशक़ पु० अपरमङ्गः एक त० टच् अलादेशो णत्वञ्च । विधा
विमलादिनस्य टतीये मागे। अरिग्रह पु० परि+यह-अप अभावार्थ न०त । असंग्रहे, खी
काराभावे च | नास्ति कन्याकौपीनाद्यतिरिक्तः परिग्रहो यस्य ब०॥
परिबाज के | परिग्रहमानमून्ये लि० । अपरिच्छिन्न लि. परि+च्छिद-त न० त० । इयत्तारहिते । अपरिहाय त्रि० परि+हृ-रयत् न० त० । परिहत्तमयोग्ये । अपरेद्य स अव्य. अपरमिनहनि अपर+ए द्य स् । अपरदिने इत्यर्थे । अपरोऽक्ष न परतोऽतीतः अक्षणामिन्द्रियाणां न भवति पर+अजि-अ
For Private And Personal Use Only