________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८७१)
परमाणे कर्णभूषायाम्, वित्त, लघुवर्णोच्चार गाकाले वर्णावयबभेदे, “कालेन यावता पाणिः पर्थेति जानुमण्डले | सा मात्रा कथमिः प्रोक्ता” इत्य के घु ह्रखदीर्घज नादिषु च स्त्री० ।। भीयन्तेइन या विण्या: मा-बन्। इन्द्रियवृत्तौ । “मानास्पर्शास्तु कौलेने” गीता ।
[ चक्र। मात्रायताका खो० छन्दोग्रन्थोक्त मात्रा प्रस्तावानुगुणे पताका कार मात्रामऊंटी स्त्री छन्दोग्रन्योत मालातग्रस्तावानुगुण मर्कटी
जालचक्रभे दे। मात्रामरु पु० छन्दोमन्थोक्त मात्रात्तप्रस्तावानुगुणे मेरुचक्र । । लावाटत न० मात्रया कृत वृत्तम् । अार्थ्यादौ छन्दोभेदे । मात्म यन. मत्सरस्य भावः व्यत्र । पर गुणवत्रे 'मात्मय सत्मार्थ
विचायति माहिः । माय बधे सक.. लोगे अकवा०प० मेट् इदित् | मान्थति अमान्योत् । माथ पु० भथ-घञ् । पथि, मन्थने च । मायर बिक मधुरायां भवो मथुरायाः अागतो वा अा मथरा नगरी
भवे, तत वागते च ।। माद पु० मद-घञ् दर्मे, हर्ष च । मादक त्रि० मा ट्यात मद-णिच एबल । मनताकार के द्रव्ये माद्यति __कर्तरि खुल । दात्य हे पु० । मादन न० मादयति मद-णिच-ल्य | लवङ्ग । कामदेवे, मदन वृक्षे
च पु० । विजयायां, माकन्द्याञ्च स्त्री० गौ० ङीष, मादृक्ष शशि) त्रि. ममेव दर्शनमस्य दृश-कमट किप, वा । नम तुल्य
दर्शने मत्सदृशे । माद्री स्त्री० मते भवा अण् । पाण्ड,राजस्य द्वितीय पत्न्यान् अति
विषायाञ्च । माधव पु० माया धवः । नारायो । मधु-स्वार्थे अण। वसन्ते स
माधवेनाभिमतेन सख्ये "ति कुमारः । मधुने पुष्यरसाय मद्याय या हितः अ । वैशाखे तस्य बड़पु भवत्वम् तद्धितत्वम् ।
For Private And Personal Use Only