SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८६२ ] मध वशे च तत्यष्यण हि मद्यान्भवः । मध. बाइल्य नास्यस्याः या । वासन्ताल तायाम् वो सीप । माधवौलता स्त्री० कम्भ । स्वनामख्यातायां ल तायाम् । माधवेंटा स्त्री०माधवे वैशाखे माधवस्य कृष्णस्य वा इदा । वाराहोकन्द मावतोच न न० माघर उचितो यस्य | ककोलके । माधबोद्भव पु० माधव ये शाखे उद्भवति फलवत्त्वेन उद् भू-अच् । (पियाल) राजादन्याम् | [ मल्लिका पुष्ये । माधुर न० मध - राति नमरेभ्यो ददाति रा क-खार्थे छमा । माधुरी स्त्री० मधु रस्य भावः ष्यञ् माधुर्य भित्त्वात् कलोत्वप ने डी वलोपः । “माध ये, मध रत्व, सद्यस्व नन्दाध रोधारे" य झटः । मधुरम्वार्ध अग । मदिरायाम् । मा यन्दिन न० मन्वन्दिन मेक-अग्ण । मध्य मदिने त यसत्य कृतो ग्रन्थ : अगा शुक्लयजुर्वेदीयशास्त्राभेदे । माञ्चोक स्त्री० मधु ना मधूक पु प्रण निर्वृत्तम् ईकक । मधूकपुष्यजाते मद्य । मध एव स्वार्श कक द्राक्षाफले साध्वा माध्वीक! चिन्ना विज हत्यति जयदेवः । माध्वीकफल पु० मा ध्वी मम व मध र फलमस्य | मधु नारि केले | माध्वीमधुरा पु० माध्वीकमिव मधु रा ट कलोपः | मधु रखजूरि - कायाम् । मासिट मान विचारे भ्वा० ग्रा० रूक सेट स्वार्थे मनु | मीमांसते अमीमान अचे वा चु० उ० पक्ष भ्वा० पर० सक० मेट । मानयति ते मानति अमोमनत्-त अमानोत् | मान न० मा-ल्यः। परिमाण हस्तबलाप्रस्थाद्रि चपरिग्छ, प्रमाणे गानाङ्ग बाल क्रियायां ताल विरामोपलक्षिते कालव्यापारे । मन-धज । आत्मनि उत्कर्षाभिमानात्मिकायां चितसमुन्नतौ। खाभीटल्ले घवीचादिविरोधी मान उच्यते” दून्यक्त अनुरक्तदम्पत्यो अवस्थाभेदे 'मुञ्च मयि मानमनिदानमि”ति जयदेवः सम्लाने च | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy