SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८७० ] मातलि पु० मत लाति ला-क मतलस्तस्या पत्यम् दूज। इन्द्रसारथौ माता स्त्री० मा-अतच । जनन्याम् । विश्वेश्वरी विश्वमाता मति दुर्गातयः । स्त्री० डीप । मातामह पु० मातुः पिता माट+डामह । मातुः पितरि । तत्पल्या मातुल पु० मातु/ता माट-डुलच । मातु तरि तत्पन्यां या ङीप वा ग्रानुकच । मातुलानी मातुली मातुला च । मद णिच्-उलच् ट० दस्य तः । धुस्त रे, मदनवृक्ष', सर्पभेदे च । मातुलपुत्त्रक न० मातुलस्य धुस्त रस्य पुत्र दूब काति के-क । धुस्त रे हत• कन् मातुलसुते । मातुलुङ्ग पु० मातुलौं गच्छति गम-खच् डिच्च ४० । वीज पूरे, मध - कर्कोयाञ्च । संज्ञायां कन् । वनबीज चूरे । माट वि० मा-च ! प्रमाण करि परिमाण कतरि, जीवे अाकाशे च ौ मातारौ । मा-ट । “बाहो माहेश्वरी चण्डी बाराही वैश्णयी तथा कौमारी चैव चामुण्डा चर्चि केन्यष्टमातर इत्य को, शिवसहचरीमे दे, जनन्याम् भ मौ, विभ नौ, वक्ष्याम्, रेवत्याम, याखुकयाम्, इन्द्रवारुण्याम् , (राखालशशा) जटामांस्थां, चण्डी प्रसि वाघु देवीशक्तिषु च 'मातः कोपमयाविष्ट" इति चण्डी । माटका स्त्री० मातेव' कायति के-क | उपमातरि, ब्रह्मा गया दिघ्र चण्डीप्रसिहदेवीम् तिषु सर्वशब्दोत्पाटके घ अकाराटि को न पञ्चाश हर्णे घ, करणे, 'सरे च । नाट+स्वार्धे कन् । मान शब्दार्थ । माटबन्ध पु० ६त । मातुः पितुः ष्वरुः एवा मातुर्मातुः वसु: सुताः । मातुर्मावलए त्वाय विज्ञ या माटबन्धय, इत्यो घु मातुः पिलवसीयादिषु | मारवयवोऽप्यत्र । माटष्वस स्त्री० ६ त०। मातुर्भगिन्याम् “अलुकम०। मातः ध्वक्षा म्यान । माटष्वस्त्रेय पु० माटष्व सुरपत्यम् ठक । मात्तुर्भगिनीपुत्र तत्व.न्याबां रखी० डीप । छण । माटवस्तीयोऽयत्र । मासिंही स्त्री. मातुः प्रमानुः सिंहोक) वास कर क्ष। मात्र न. भा-नन् । साकल्य अवधारणे च। अविच्छ दे, मल्म, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy